SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे गुणशिलकस्य चैत्यस्य ‘अदूरसामते ' नातिदूरे नात्यासन्ने, अत्र खलु महदेकं जीर्णोद्यानं चाप्यासीत्, तन्कीदृशमित्याह-"विणट्टदेवउले' विनष्ट देवकुलं-विनष्टव्यन्तरायतनं 'पडिसडियतोरणघरे' परिशटिततोरण गृह-परिशटिता नि नष्टमायाणि तोरणानि बहिराणि गृहाणि, प्राकार द्वारव्यन्तरायतनसम्बन्धीनि गृहाणि यत्र तत्तथा । 'नाणविहगुच्छ गुम्मलया वल्लिवच्छच्छाइए' नानाविधगुच्छगुल्मलतावल्लीवृक्षच्छादितं-नानाविधा ये गुच्छा: कासी जपाकुसुम प्रभृतयः, गुलपा: वंशजाली प्रभृतयः, लताः अशोकलतादयः. वभ्य: त्रषुपी प्रभृतयः वृक्षाः आम्रादघः तैश्छादितं यत्तत्तथा । 'अणेगवालसयसंकणिज' अनेकन्यालशतशङ्कनीयम्, अनेकैः नानाविधै व्याल. शतैः सर्पादि श्वापदशतैः शङ्कनीयं भयावहं चाप्यासीत् । वर्णन पहिले किया गया है। (तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए गुणसिलए नामं चेइए होत्था) उस राजगृह नगर के बाहर की और उत्तर पूर्व के दिग्विभाग में अर्थात् ईशानकोणमें गुणशिलक नामका उद्यान था। (वन्न श्रो) इसका वर्णन पहिले किया गया है। (तस्स णं गुणसिलयम्स चेयस्म अदरसामंते एत्थणं महंएगे जिष्णुजाणे यावि होत्था) उस गुणशीलक उद्यान के न अति समीप और न अति दूर एक और भी बडा भारी जीर्ण उद्यान था। (विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुल्मलयावल्लीवच्छच्छाइए अणेगवालसयसंकणिज्जे या वि होत्था) इसमें जो देवकुल था वह कभी का नष्ट हो चुका था। सामा-(तेणं कालेणं तेणं समएर्ण रायगिहे नामं नयरे होत्था) तेणे मने ते समये २०४PS नामे मे न तु (वन्नओ) ते ना२नुqणुन पडला ४२वामा मा०यु छे. (तस्स णं रायगिहस्स नयरस्स बहिया उतरपुरथिमे दिसीभाए गुणसिलए नाम चेइए होत्था) APS नानी मा२ उत्तर पूर्व दिशाम मेट शानमा शुशुशीस नाभे धान डतो. (वन्नओ) 2 Gधाननु न पडसा ४२वामा साव्युछे. (तस्सणं गुणसिलयस्स चेइयस्स अदुरसामंते एत्थणंमहंएगे जिण्णुज्जाणे यावि होत्था) ગુણશીલક ઉદ્યાનની વધારે પાસે પણ નહિ અને વધારે દૂર પણ નહિ એવું એક मीन नून धान तु. (विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छ गुल्मलयावल्लिवच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था) माभानु वाण વંતરાયન ક્યારનું એ નાશ પામ્યું હતું. દેવકુળને અર્થ અહીં ચન્તરનું આયતન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy