SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ पत्ते' ज्ञाताधर्मकथाङ्गसूत्रे समाधिप्राप्तः=संकल्प विकल्पवर्जितः - मोक्षमार्गक मानसः, आनुपूच्या= क्रमेण आयुः कर्मदलिकसमाप्तौ कालं गतः = मृतः । ततः खलु ते स्थविरा: भगवन्तं मेघमनगारं आनुपूर्व्या कालगतं पश्यन्ति, दृष्टवा परिनिव्वाणव त्तियं' परिनिर्वाण प्रत्ययिकं, परिनिर्वाण == मृतदेह परिष्ठापनं, तदेव प्रत्ययिकं = हेतुर्यस्य स तथा, तम् कायोत्सर्ग कुर्वन्ति कृत्वा मेघस्य आचार भाण्डकम् = आचारपरिपालननिमित्तकं वस्त्रपात्रादिकं गृह्णन्ति, गृहीत्वा विपुलात्पर्वतात् शनैः शनैः प्रत्यवरोहन्ति = अवतरन्ति, प्रत्यवरुह्य यत्रैव गुणशिलकं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रैवोपागच्छन्ति, उपागत्य श्रमणं भगवन्तं महावीरं वंदते नमस्यति, वंदित्वा नमस्थित्वा एवमवदन् एवं खलु देवाणुहोते हुए अर्थात् मोक्षमार्ग में अपने मनको एकाग्र कर ते हुए क्रमक्रम के आयु दलिकों की समाप्ति होने पर मृत्यु को प्राप्त हुए । (तएण ते थेरा भगवंतो मेहं अणगारं अणुपुवेणं कालगयं पासेति पासित्ता परिनिव्वावत्तिय काउस्सगं करेंति) इसके अनन्तर मेघ कुमारको अनुपूर्येण कालगत जब उन भगवान् स्थविरोंने देखा तब उन्होंने मृतदेह के परिष्ठापना हेतुककायोत्सर्ग किया । ( करिता मेहस्स आयारभंडगं गियहंति गिव्हिता विउलाओ पन्चलाओ सणियं २ पच्चीरुहंति पच्चोरुहित्ता जेणामेव गुण सिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति ) कायोत्सर्ग करने के बाद फिर उन्होंने मेघकुमार के आचार भाण्डकको -- वस्त्र पात्रा दिकों को उठाया -उठाकर फिर वे उस विपुल पर्वत से धीरे २ नीचे उतरे और उतरकर जहां गुणशिलक चैत्य था और जहां श्रमण भगवान महावीर थे वहां गये । ( उवागच्छित्ता समणं ३ वंदति नर्मसंति, वंदित्ता नमसित्ता શલ્યાથી રહિત થઈ ગયા છે, સંકલ્પ વિકલ્પાથી જેએ રહિત થયેલા છે, તે મેાક્ષ માગમાં પેાતાના મનને એકાગ્ર કરતા ધીમે ધીમે આયુક`ના દિલકાની સમાપ્તિ થતા मेवा ते भेघकुभार मृत्यु पाभ्या. (तएणं ते घेरा भगवंतो मेहं अणगारं अणुपुवेणं काल गयं पार्सेति पासित्ता परिनिव्वाणवत्तिय काउस्सगं करेंति) ત્યારખાદ ભગવાન સ્થવિરાએ મેઘકુમારને આનુપૂજ્યે શુ કાળગત થયેલા જોયાં ત્યારે भृत शरीरना परिष्ठापन भाटे अयोत्सर्ग ज्यो. ( करिता मेहस्स आयारभडगं गिव्हंति गिरिहन्ता विउलाओ पब्वयाओ सणीयं २ पच्चोरुहंति पच्चोरुहित्ता जेणा मेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति) કાયાત્સ પછી તેઓએ મેઘકુમારનાં આચાર ભાણ્ડક અને વસપાત્ર વગેરે ઉપાડયાં ઉપાડીને તેઓ ધીમે ધીમે વિપુલ પર્વતની નીચે ઉતર્યા અને ઉતરીને જ્યાં ગુણુશીલક चैत्य हतुं मने ल्यां श्रभशु लगवान महावीर हुता त्यां यहींच्या. ( उवागच्छित्ता ५५२ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy