SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे तिष्ठति उपवेशनसमयेऽपि तदस्थीनि शब्दायमानानि भवन्ति, 'उवचिए तवेण" उपचितस्तपसा-उत्कृष्टतपसा परिपुष्टः 'अवचिए मंससोणिएण"अपचितो मांसशोणितेन-मांसशोणिताभ्यां कृशः 'हुयासणे इव भासरासिपरिच्छन्ने' भस्मराशिप्रतिच्छन्नो हुताशन इव-यथा निर्धूमो वह्निरुपरिभागे भस्मना समाच्छादितः सन्नन्तर्देदीप्यमानो भवति तथोपरिभागतः शरीरे शुष्को रूक्षः कान्तिरहितोऽपि मेघनामानगारः ‘तवेणं तेएणं' तपसा तेजसातपः-प्रभा. वेण, आत्मनो वीर्यगुण समुत्कर्षेण 'तवतेयसिरीए' तपस्तेजःश्रिया तपस्तेजोभ्यां जनितया श्रिया-दीप्त्या उत्कर्षतप आमशोषध्यादि लब्धि प्रभव तेजसा 'अईव२' अतीवातीव-सातिशयं 'उबसोभेमाणे२ चिइ' उपशोभमानः२ तिष्ठति-शुभध्यानतपसाऽन्तर्देदीप्यमानो विराजते । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः आदिकरस्तीर्थकरो यावत् पूर्वाणुशब्द होने लगना। बैठते समय भी इसी तरह से उनकी अस्थियां शब्दायमान हो जाती। यद्यपि मांस शोणित से वे कृश थे फिर भी उत्कृष्टतपके तेज से पुष्ट थे। (हुयासणे इव भासरासिपरिच्छिन्ने तवेणं तक्ते यसिरीए अईव अईव उसोभेमाणे२ चिट्टइ) जिस प्रकार अग्नि राख से ऊपर से अच्लादित रहती है परन्तु भीतर उसके अग्निका तेज देदीप्य रहता है उसी तरह ये महामुनिराज मेघकुमार अनगार भी ऊपर से शरीर में शुष्क रूक्ष कान्ति रहित थे तो भी तपके तेज से-तप के प्रभाव से-आत्मा के वीर्य गुण के समुत्कर्ष से तप और तेज से जनित दीप्ति से-उत्कर्ष तप तथा હાડકાંમાંથી શબ્દ થતું હતું. મેઘકુમાર જો કે માંસ, શોણિતની દષ્ટિએ દુબળા હતા छताये तसा उत्कृष्ट तपन प्रमाथी पुष्ट हुता. (हुयासणे इव भासरासिपरिछिन्ने तदेणं तेएण तव तेयसिरीए अईव अइव उवसोभेमाणे२ चिट्ठइ) રમ કે અગ્નિ ઉપરથી રાખથી ઢંકાએલો રહે છે, પણ અંદર અગ્નિનું તે જ પ્રજવલિત થતું હોય છે, તે પ્રમાણે જ મુનિરાજ મેઘકુમાર અનગાર પણ ઉપર ઉપરથી શુષ્ક, અક્ષ અને કાંતિ વગરના હતા છતાંએ તપના તેજથી, તપના પ્રભાવથી આત્માના વીર્યના સમુત્કર્ષથી, તપ અને તેની દીપ્તિથી, ઉત્કર્ષતપ તેમજ આમ–ઔષધીઓ વગેરેથી મેળવવા અને તેનાથી ઉત્પન્ન થયેલા તેજથી અતિશય શભિત થતા હતા. એટલે કે શુભધ્યાનરૂપ તપથી મેઘકુમાર અંદર હંમેશાં પ્રકાશમાન રહેતા હતા. (तेण कालेण तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy