SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२८ ज्ञाताधर्मकथाङ्गसूत्रे संपद्य खलु = स्वीकृत्य 'विहारजए' विहन्तुम्, इच्छामीति पूर्वेण सम्बन्धः । मेघने वचः श्रुत्वा भगवानाह - 'अहासुहं' इत्यादि । हे देवानुप्रिय ! यथासुखं, प्रमाद माकुरु । ततः- भगवदाज्ञावचनश्रवणानन्तरं खलु स मेघोऽ नगारः प्रथम'मासं=प्रथमे मासे, 'चउत्थं' चउत्थेणं' चतुर्थचतुर्थेन चतुर्थ चतुर्था नन्तरं चतुर्थ-चतुर्थ तेन, चतुर्थचतुर्थ मक्तेन = एकै कोपवासेनेत्यर्थः, 'अणिक्खित अनिक्षिप्तेन=अविश्रान्तेन 'तवोकम्मेण ' तपः कर्मणा, दिया' दिवा दिवसे 'ठाडुए' स्थानोत्कुटुक = उत्कुटुकाssसनेन, 'सुराभिमुहे' सूर्याभिमुखः, आयाववणभूमीए' आतापनभूमी, आयावेमाणे' आतापयन्=आतापनां कुर्वन् 'राई' रात्रौ 'वीरासणेणे' वीरासनेन = सिंहासनोपविष्टस्य भुविन्यस्तपादस्यापनीत सिंहासनस्येव यदवस्थानं तद् वीरासनं तेन, शीतातापनां कुर्वन् व्यवतृतीयभाग सहित एक वर्ष में करना चाहता हूँ अथवा इसका यह भी मतलब होता है कि मैं निर्जराविशेषरूप गुणों के कारण भूत तप को तृतीय भाग सहित १ वर्ष में ( १६ मास में ) करना चाहता हूँ। (अहासुहं देवाणुपिया । मा डिबंधं करेह) मेघ कुमार की इस बात को सुनकर प्रभुने उन से कहा कि हे मेघ ! तुम्हें जिस तरह सुख मिले- वैसा करो - १ क्षण भी प्रमाद मत करो। (तएण से मेहे अणगारे पढभं मासं चत्थं चउत्थेणं अणिक्खितेणं तवोकम्मेणं दिया ठाणुक्कुडुए सुरभिमुहे आयावणभूमीए अवाउडएणं आयावेमाणे राइ वीरासणेणं) इसके बाद उन मेघकुमार मुनिराजने प्रथम मास में चतुर्थ चतुर्थभक्त निरन्तर किया। दिन में उत्कुटुका - सनसे आतापनभूमि पर बैठकर सूर्य की तरफ मुख करके आतापना लेते रात्रि में मुखस्त्रिका और चोलपट के अतिरिक्त वस्त्रों को छोडकर એવું તપ ત્રીજા ભાગ સહિત એક વર્ષમાં કરવા ચાહુ છું. અથવા આને અથ આ પ્રમાણે પણ થઈ શકે છે કે હું નિરઃ વિશેષરૂપ ગુણાના કારણભૂત તપને ત્રીજા लाग सहित मे वर्षभां सोण महिनामा उखा याहु छ अहासुहं देवाणुप्पिया ! मा पडिबंध करेह) भेधभारनी भी वात सांलणीने प्रमुखे तेभने छु -हे મેધ! તમને જે કામમાં સુખ મળે તે કરે! એક ક્ષણ પણ પ્રમાદ કરો નિહ. ( त एणं से मेहे अणगारे पढमं मासं चउत्थं चत्थेणं अणि क्ख ेणं तवो कम्मे दिया ठाणुक्कुडुए सूरभिमुहे आयावणभूमीए थवाउडएणं आयावेमाणे राइ वीरासणेणं) त्यार माह भेधभुनिये पहला महिनांमां चतुर्थ चतुर्थ सतत ભકત સતત કર્યા, દિવસમા ઉřટુકાસનથી આતાપનભૂમિ ઉપર બેસીને સૂર્યની તરફ માં કરીને આતાપના લેતા હતા રાત્રિમાં મુખવસ્ત્રિકા અને ચાલ પટ સિવાયના વસ્ત્રો ત્યજીને 1 શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧ "
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy