SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणीटीका अ.१सू.४६ मेघमुनेप्रतिमादितपः स्वीकरणम् ५२३ दुष्टहस्त्यादयोऽभिमुखं समागच्छेयुस्तदापि भयापदमपि नापसरति, इत्यादि नियमवान् गुरुणानुज्ञातः सन्नेव प्रतिमां वहति ।। ततः खलु स मेघमहामुनिः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् मासिकी भिक्षुप्रतिमामुपसपद्य विहरति । मासिकी भिक्षुप्रतिमाम् अभिग्रहविशेषरूपाम्, 'अहामुत्त' यथा-सूत्रं मूत्रनिर्दिष्टविध्यनुसारं, 'अहाकप्पं' यथा कल्पं-कल्पः स्थविरादिकल्पस्तदनतिक्रमण, 'अहामग्गं' यथामार्ग-ज्ञानदर्शन चारित्रलक्षणमोक्षमार्गानतिक्रमेण, क्षायोपशमिकभावानतिक्रमेण वा अहा. तच्च-यथातत्वंतत्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलङ्घनेन इत्यर्थः, 'अहासम्म' यथासाम्यं समभावानतिक्रमेण, 'काएणं' कायेन=शरीरेण, पुनरभिलाषमात्रण 'फासेइ' स्पृशति समुचितकाले सविधिग्रहणात् 'पालेइ' पालयति वारंवारमुपयोगेन तत्परत्वात् रक्षति 'सोहेइ' शोधयति-अतिचार ननका धारी हो, भावित आत्मा हो, यदि वदाचित् दुष्ट हस्ती आदि जैसे जानवर भी सामना करें तो भय से एक डग भी विचलित होने वाला न हो, इत्यादि नियमों का पालन कर्ता व्यक्ति गुरुदेव की आज्ञा से ही प्रतिमा धारण कर सकता है। (तएणं से मेहे अणगारे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे मासियं भिक्खुपडिम उपसंपजित्ता णं विहरइ) इसके बाद उन मे यकुमार अनगारने श्रमण भगवान महावीर से आज्ञापित होकर मासिकी भिक्षुप्रतिमा धारण कर लिया। (मासियं भिक्खुपडिमंअहामुत्तं अहाकप्पं अहामग्गं अहातच्चं अहासम्म काएणं फासेइ,पाले इ, सोहेइ, तीरेइ, कि इ.) उस मासिकी भिक्षुमतिमा का मुनिराज मेघकुमारने सूत्रनिर्दिष्टविधि के अनुसार स्थविर आदि कल्पके अनुसार ज्ञानदर्शन तथा કરનાર હોય, સવિશેષ શકિત સંપન્ન હોય દૃઢ સંહનને ધારણ કરનાર હોય, ભાવિત આત્મા હોય, જે કદાચ દુષ્ટ હાથી વગેરે જેવા પ્રાણીઓ સામે થાય તે ભયથી એક પણ પગલું પાછળ ન ધરનાર હોય, આ જાતના અને બીજા પણ કેટલાક નિયમોનું પાલન કરનારી વ્યકિત ગુરૂદેવની આજ્ઞાથીજ “પ્રતિમા ધારણ કરી શકે છે. (तए णं से मेहे अणगारे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता ण विहरइ) त्या२ मा मनगार મેઘકુમારે શ્રમણ ભગવાન મહાવીરની આજ્ઞા મેળવીને માસિક ભિક્ષુ પ્રતિમા ધારણ કરી. (मासियं भिक्खुपडिमं अहामुत्तं अहा कप्पं अहामग्गं अहातच्च अहासम्म का एणं फासेइ, पालेइ, सोहेइ, तीरेइ, कि इ) भेषभुनिये भासिमक्ष प्रतिभानु સૂત્રમાં બતાવવામાં આવેલી વિધિ મુજબ, સ્થવિર વગેરે ક૫ મુજબ, જ્ઞાન દર્શન તેમજ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy