SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणीटीका अ.१सू ४४ मेघम्ने हस्तिभववर्णनम् ५०५ मनुकम्पा, तया 'सत्ताणुकंपयाए' कालत्रयेऽपि सत्तायागात् सत्वाः, तेषा मनुकम्पा तया, इति शशकरक्षणनिमित्तेन सकलजीबानां रक्षणबुद्धया 'से पाए' स एव उर्कीकृतः पादः 'अंतराचे' मध्यएव 'संधारिए' संधारितः मो चेव णं णिक्वित्ते' न खलु शशकोपरि निक्षिप्तः ततः खलु हे मेघ ! 'तुमं त्वया प्राणानुकम्पा यावत् सत्वानुकम्पया 'संसारे' संसारश्चतुर्गतिभ्रमणलक्षणः 'परिती कए। परीत्तीकृतः-परि=समन्तात् इतः गतः इति परीतः, अपरीतः परीतः कृतः इति परीतीकृत:-पश्चातकृत इत्यर्थः, एकस्य शशकस्य परिरक्षणेन सकल प्राणि भूत जीवसत्वरक्षापरायणत्वात् स्वल्पसंसारी जात इति भावः, 'माणुस्साउए निबद्धे' मानुष्यायुष्क निबद्धम् । ततः खलु स वनदवा असो वनाग्नि: 'अढाइजाई' अर्द्ध तृतीयानि-अर्ध तृतीयं येषां तानि अर्ध तृतीयानि सार्चद्वयानीत्यर्थः, 'राई दियाई' रात्रि दिवानि वनं 'झामेइ' दहति-प्रज्वालयति, है। कालत्रय में भी सत्ता का योग जिनमें रहता है वे सत्त्व है उनकी अनुकंपा सचानुकंपा है। इस तरह की पवित्र भावना से हे मेघ ! तुमने ऊपर उठाया हुआ वह अपना चरण नीचे शशक के ऊपर नहीं रखा।(तएणं तुम मेहा ! नाए पाणानुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्ती कए माणुस्साउए निबद्धे ) उसके बाद हे मेघ ! तुमने उस प्राणानुकंपा-भूतानुकंपा से जीवानुकंपासे सत्त्वानुकंपा के प्रभाव से अपना चतुर्गति परिभ्रमण रूप संमार अल्प बना लिया संख्यात बना लिया--अर्थात् एक शशक के परिरक्षण से सकल प्राणी, भूत, जीव और सत्त्व की रक्षा में तत्पर होने के कारण तुम स्वल्प संसारी बन गये--दीर्घ संसारी नही--रहे । उसी समय तुमने मनुष्यायु का बंध कर लिया। (तएणं से वणदवे अट्ठाइज्जाई राइंदियाई तं वणं झामेइ) वह वनाग्नि उस वन को अढाइ दिन रात तक છે, તે જીવાનુકંપા કહેવાય છે. જેમાં ત્રણે કાળમાં પણ સત્તાન ગ રહે છે તે સત્ત્વાનુકંપા છે. આ જાતની પવિત્ર ભાવનાથી હે મેઘ! તમે ઉપર ઉપાડેલે પિતાને પગ સસલા ७५२ भूयो नहि. (तए णं तुमं मेहा ! ताए पाणानुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकए माणुस्साउए निबद्ध) त्या२ मा भे! तभने प्राणानुपा ભૂતાનુ કંપા, જીવાનુંકંપા અને સત્ત્વાનુંકપના પ્રભાવથી પિતાને ચતુર્ગતિ પરિભ્રમણ રૂપ સંસાર અલ્પ બનાવી લીધે સંખ્યાત બનાવી લીધું. મતલબ એ છે કે એક સસલાના રક્ષણથી સમસ્ત પ્રાણ, ભૂત, જીવ અને સત્ત્વની રક્ષામાં તત્પર હોવા બદલ તમે સ્વલ્પ સંસારી બની ગયા. દીર્ઘકાળ સુધી સંસારી રહ્યા નથી. તે સમયે જ तभाये मनुष्यायुष्यने ५५ ४२ दीधी. (तएणं से वणदवे अट्ठाइजा राई दियाइं तं वणं झामेइ) बनने। मभिसने मढी हि सुधा सवतो रह्यो શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy