SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. अ १ स. ४३ मेघमुनेर्हस्तिभववर्णनम् ४९७ पालोकेनचह्नितापदर्शनेन महान्तौ विशालौ तुम्बकितौ-अरहतुम्बसदृशो भयन्याकुलस्वात् निश्चली, पूर्णों की यस्य सः तथा, वह्नीतापदर्शनजनित भयेन स्थिरीकृतकर्ण युगलः इत्यर्थः। आकुचियथोरपीवरकरे' आकुञ्चितस्थूलपीवरकरः, तत्र आकुञ्चितः संमोटितः स्थूल: पीवरः पुष्टः करः शुण्डादण्डो यस्य स तथा, भयवसभमंतदित्तनयणो ' भयवशभजद दीप्तनयनः, तत्र-भयवशेन भजतीदिशः सेवमाने सर्वदिक्षु धावमाने दीसे नयने यस्य सः तथा, भयवशेन सर्वदिक्षु विलोकयन्नित्यर्थः, 'वेगेण महामेहोच' वेगेन महामेघइव, पचणणोल्लियमहल्लरूवो' पवननोदितमहारूप: प्रचण्डपवन प्रेरितो विशालरूपो महामेघ इव त्वं दचाग्निजनितभयमेरितः सन् वेगवान् इत्यर्थः, 'जेणेव को ते पुरा' यत्रैव कृतस्त्वया पुराव्यत्रैव त्वया पुरा पूर्वकाले कृतः तृणवृक्षरहितो वनपदेश इत्यग्रे वक्ष्यमाणार्थन सम्बन्धः। की शेन त्वया इत्याह 'दवग्गिभयभीतहियएणं' इति दवाग्निभयभीतहृदयेन, वनाग्नितो भयभीतं भयाक्रान्तं हृदयं यस्य सः तेन, 'अवगयतणप्पएस रुक्खे अपगततृणपदेशक्षा तृणानि च प्रदेशाश्च तेषामेव तृणानामवयवाः मूलादयः, एषां द्वन्द्वे, अपगता: अपसारितास्तुणप्रदेशक्षा यत्र स तथा, 'रूखोद्देश:'-वृक्षोद्देशः वनपदेश इत्यर्थः । किमर्थ वनप्रदेशस्य तृणाद्यपसारणं महंत तुंबइयपुनकन्ने) उस समय तुम्हारे अग्निजनित ताप के देखने से अरह की घडी के समान विशाल दोनों कान पूर्ण रूप से निश्चल हो गये थे। (आकुंचिय थोरपीवरकरे) परिपुष्ट स्थूल शुंडादंड तुम्हारा सिमट गया था। (भयवसभमंतदित्तनयणो) भय के वश से दोनों तुम्हारे दीप्त नयन घूमने लग गये थे--अर्थात् सर्व दिशाओंकी ओर देखने लग गये थे--( वेगेन महामेहोव्व पवणणोल्लियमहल्लरूची) दावाग्नि जनित भय से प्रेरित हए तुम पवन से प्रेरित मेघ की तरह अपने विशाल रूप को वेग युक्त बना वहां से (जेणेव कओ ते पुरा दवग्गि भयभीय हिय. एणं अवगयतणप्पएसरूक्खा रूखोदेसो दवग्गिसंताणकारणहाए जेणेव તમારા રહેંટના ઢચકાં જેવા મોટા વન અગ્નિની જવાળાઓને જેવાથી સંપૂર્ણપણે स्थि२ २३ गया हत. (आकुंचियथारपीवरकरे) तभारी पुष्ट सूटस या 5 (भयवसभमंतदित्तनयणो) भयन सीधे तमाRi ने नेत्री ३२१दायां तi. भेटले त योमे२ वा साया ता. (वेगेन महामेहोव्य पवणणोल्लियमहल्लरूवो (मिना यथी प्रेशमा तमे पवनथी प्रेशमेशा पायानी म पोताना विण ३पने घी मनावाने त्यांची (जेणेव कओ ते पुरा दवग्गिभयभिय हियएण अवगयतणप्पएसरुक्खो रुक्खोसो दवग्गिसंताणकारणहाए जेणेव मंडले શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy