SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे तेन, वनदवेनेति सम्बन्धः, पुनः कीदृशेन 'अब्भहियभीमभेरवरचप्पगारेणं' अभ्यधिकभीमभैरवरवप्रकारेण, तत्र-अभ्यधिकः सातिशयः भीम-भैरवः अत्यंतभयंकरो रवप्रकार: शब्दप्रकारो यस्य स तथा तेन, 'महधारापडियसित्तउदधायमाणधगधगतसदुधूएणं' मधुधारापतित सिक्तोद्धावमानशब्दो धूतेन, तत्र मधुधाराया यत् पतितं पतन तेन सिक्तिः सिञ्चितः अतएव उद्धावमानः प्रवर्धमानः धगधगायमानः जाज्वल्यमानः शब्दोद्धृतः शब्दायमानः, तेन. दित्ततरसफलिंगण' दीप्तनरसस्फुलिङ्गेन, तत्र दीनतर: अत्यन्त प्रकाशमानः स्फुलिङ्गेन सहितो यः सः तथा तेन, 'धूममालाकुलेन-धुमसमूहयुक्तेन, 'सावयसयंतकरणण' श्वापदशतान्तकरणेन तत्र श्वापदाः व्याघ्रादयो वन. जंतवस्तेषां शतानि, तेषाम् अन्तकरणः विनाशक स्तेन एतादृशेन 'अब्भही. यवणदवेण' अभ्यधिकवनदवेन-प्रचण्डदानगग्निना अथ हस्तिविशेषणान्याह'जालालोवियनिरुद्धधुमंधकारभीओ' ज्वालालोपितनिरूद्धघूमान्धकारभीतः,तत्रज्वालाभिः आलोपितः कृताच्छादनः निरुद्धो निवारितो गन्तव्य मार्गगमनेन, अतएव धूमान्धकारभीतश्च-घूमजनितान्धकाराद् भयं प्राप्तश्च, यः सः 'आयवालोयमहंततुंबइयपुन्नकन्ने' आतपालोकमहातुम्बकितपूर्णकर्णः, तत्र आतभूत हुइ ( अमहिय भीमभेरवरवप्पगारेणं) तथा अत्यधिक भयप्रद कौरव रूप शब्द प्रकार वाली (महुधारापडीयसित्तउद्धायमाणधमधमंत सदुद्धएणं) मधुधारा के गिरने से सिंचित होने के कारण प्रवर्धमान, जाज्वल्यमान तथा शब्दायमान (दित्ततरसफुलिंगेणं) दीप्ततर स्फुलिंगयुक्त (धूममालाउलेणं) धूममाला से आकुल (सावयसयंतकरणेणं) तथा श्वापद शत को विनाशक ऐसी (अन्भहियवणदवेणं) प्रचण्ड दवाग्नि से (जा. लालोवियं निरुद्धधमंधकार भीओ) ज्वालाप्रो द्वारा गन्तव्यमार्ग रूक जाने के कारण धूम जनित अंधकार से भयभीत बन गये। (आयवालोयप्रमाण थयेा (अमहियभीमभेरवरचप्पगारेणं ) तेभर म मय पाउन॥२॥ २१३५ श५४ विशेष युत ( महधारापडियं सित्तउद्धायमाणधमधमंतसइद्ध एणं) મદધારાથી સિંચિત હોવાને લીધે પ્રવાદ્ધમાન, જાજવલ્યમાન તેમજ શબ્દાયમાન (दित्ततरसफुलिंगेणं ) होत२ तमामाथी युत ( धूममालाउलेणं ) धूमाथी माण (सावयसयंतकरणेण) तेमाल से पापही (हंस प्राणीमा) ना विनाश 3 मेवा( अब्भहियवणदवेण) प्रय3 हावासिनी (जालालोवियनिरुद्धधूम धकार भीओ) वाणामावडे गयेसा भागने दीधे सने धूमाथी थयेसा मधाराथी भयभीत 25 गया. (आयवालोयमहंततुंबइयपुन्नकन्ने) ते मते શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy