SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४८० ज्ञाताधर्मकथाङ्गसूत्रे सः, अत्रपदद्वयस्य कर्मधारयः। 'जामुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने' जपासुमनोरक्तपारिजातकलाक्षारस सरसकुङ्कुमसंध्याभ्ररागवर्णः, जपानामकं रक्तपुष्पं रक्तपारिजातकं च पुष्पं, तथा-लाक्षारसश्च, सरसकुकुम च सन्ध्याभ्ररागश्चेति द्वन्द्वः, एषां वर्ण इव वर्णो यस्य स तथा, तथा 'इट्टे' इष्टः प्रियः, 'नियगजहवइणो' निजक यथपतेः स्वकीय यथस्वामिनः, "गणि. यायारकरेणुको स्थ हत्थे' 'गणिकाकारकरेणुकोत्थहस्तः, तत्र 'गणियावार' गणिकाकाराः गणिकास्वरूपाः रूपरमणीयत्वात् याः करेणवो हस्तिन्यः तासां कोत्थेषु' उदरप्रदेशेषुहस्ता बालस्वभावात शुण्डो यस्य सःअनेक हस्तिनीशतसंपरितः 'रम्मेषु' रम्येषु 'गिरिकागणेषु' पर्वतबनेषु सुखं सुखेन विहरसि ॥मू० ४१। के बच्चे के रूप में उत्पन्न हुए (रतप्पलरत्त समालए जामु मणारत्त पारिजत्तयलक्खारससरसकुकमसंजब्भरागवन्ने) तुम्हारा शरीर उस समय लालकमल के समान रक्त था, और सुकोमल था। वर्ण जबाकुसुम के समान, रक्त पारिजातक पुष्प के समान, लाक्षारस के समान सरस कुंकुम के समान, और संध्या राग के समान था। (इ? नियस्स जुहव. इणो गणियायारकरेणु कोत्थे अणेगहत्थि णिसय संपरिबुडे रम्मेसु गिरिकाणणेसु सुहं सुहेणं विहरसि) तुम अपने यूथपति को बहुत प्यारे थे । गणिकारूप हस्तनियों के उदर प्रदेश पर वाल स्वभाव से तुम अपना शुण्डादण्ड रखे रहते थे सैंकड़ों हथनियों से तुम सदा धिरे रहते थे। और उन्हीं के साथ अपना समय मनोहर पर्वतों में घूमते हुए सुख पूर्वक व्यतीत करते रहते थे। ॥सूत्र ४१॥ उभे ! तमे हाथीना यान। ३५मा उत्पन्न प्या. (रत्तुप्पलरत्त मूमालए जासुमणारत्तपारिजत्त य लक्खारससरसकुंकमसंजब्भरागवन्ने) तमारे शरीर લાલ કમળની પેઠે લાલ રંગનું હતું અને સુકોમળ હતું. તમારે વર્ણ જપાકુસુમ લાલ પારિજાતના પુષ્પ, લાક્ષારસ, સરસ કુંકુમ અને સંધ્યાકાળના રંગ જેવો હતે. इट्टे नियम्स जुहवइणो गणियायारकरेणुकात्थे अणेगहस्थिणिसय. संपरिवुडे रम्मेसु गिरिकाणणेसु मुहं सुहेणं विहरसि) तमे तमा! यूथयातना ખૂબજ લાડકવાયા હતા. ગણિકા રૂપ હાથણીઓના પેટ ઉપર સહજ બાળભાવથી પ્રેરાઈને તમે પોતાની સૂંઢ મૂકી રાખતા હતા. સેંકડો હાથણીઓથી તમે વીંટળાએલા રહેતા હતા અને તેમની સાથે જ વનવગડામાં અને મને હર પર્વતે ઉપર વિચરતા પિતાનો વખત સુખેથી પસાર કરતા હતા. એ સૂત્ર “૪૧” શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy