SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५२ ज्ञाताधर्मकथासूत्रे भाण्डोपकरणं गृहीत्वाऽसौमेघमुनियत्रैव श्रमणो भगवान महावीरस्तत्रैवोपागच्छति श्रमण निर्ग्रन्थहस्तसंघटादिजनितखेदेन विचलितसंयमाराधन निश्चयं पुनरपिगृहस्थावासनिवासाङ्गीकारविचारं च निवेदयितुं समायातीत्यर्थः। उपागत्य त्रिकृत्वः आदक्षिणां करोति कृत्वा वन्दते-भगवन्तं स्तोति नमस्यति-पञ्चाङ्ग नमनपूर्वकं प्रणमति, वन्दित्वा नमस्यित्वा यावत् पयुपास्ते सेवते ।।मू० ३९॥ मूलम्-तएणं मेहाइ समणे भगवं महावीरे मेहं कुमारं एवं वयासी से गूणं तुमं मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि सम. णेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राइं णो संचाएसि मुत्तमवि अच्छि निमिलावेत्तए, तएणं तुब्भं मेहा ! इमे एयारूवे अज्झथिए समुपज्जित्था-जया णं अज्झथिए समु. पजित्था-जया णं अहं अगारमझे वसामि तया णं मम समणा निग्गंथा आढायंत्ति जाव परियाणंति, जप्पभिई च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च णं मम समणा णा आढायंति जाब परियाणंति, पवइए, तप्पभिई चणंमुंडे भवित्ता अगाराओ अणगारियं पव्वइए, त पभिई च णं मम समणा णो आढा. पाउप्पभायाए मुविमलाए जाव तेयसा जलंते जेणेव समणेभगवं महावीरे तेणामेव उवागच्छइ) समाप्त कर फिर वे प्रातः कालः होते हा सूर्य के उदित होने पर जहां श्रमण भगवान महावीर थे बहां गये। (उवागच्छित्ता तिक्सुत्तो आयाहिणपायाहिणं करेइ, करित्ता बदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासइ) जाकर उन्होंने तीन बार प्रभु की आदक्षिण प्रदक्षिण पूवक वंदना कर नमस्कार किया-वंदना नमस्कार करके फिर उनकी सेवा करने लगे। ॥सूत्र ३९॥ म भुश्दीथी ५सा२ ४श. (खवित्ता कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छद) ५सार शने सवार थतin सूर्याय थdi arti श्रभा भगवान महावीर उता, त्यां गया. (उवागच्छित्ता तिक्खुत्ता आधाहिणपायाहिणं करेइ, करिना वंदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासइ) त्यां ने तेणे जप વખત પ્રભુની આદક્ષિણ પ્રદક્ષિણ પૂર્વક વંદના કરી અને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને પછી તેમની સેવા કરવા લાગ્યા. એ સૂત્ર “૩૯” | ermomen શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy