SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४२८ ___ ज्ञाताधर्मकथाङ्गसूत्रे दृष्टान्तेन मघकुमारोऽपि 'कामेसु' कामेषु-विषयाभिलाषलक्षणेषु जातःसमुत्पन्नः 'भोगेसु' भोगेषु-गन्धरसस्पर्शलक्षणेषु सर्वाङ्कर संवद्धितः, कामै र्जातो भोगैदृद्धिंगतः इत्यर्थः, न पुन:कामरजसा भोगरजसा उपलिप्यते परमवैराग्यवत्वात, नास्मै विषया रोवन्ते न चपि भोगाःइति भावः । एषः मेघकुमारः खलु हे देवानुप्रियाः ! 'संसारभउविरो' संसारभयोद्विग्नः संसरणं चतुर्गतिषु परिभ्रमणं संसारः तस्माद्भयं-भीतिः तेन उद्विग्नः खिन्नः तथा 'भीए' भीत:त्रस्तः 'जम्मणजरमरणाणं' जन्मजरामरणेभ्यः, तस्मात् इच्छति देवानुप्रियाणामन्तिके द्रव्यभावती मुण्डो भूत्वा ‘अगाराओ' अगारात् गृहात् 'अणगारियं' अनगारितां 'पव्यइत्तए' प्रवजितुं प्राप्तुमिच्छतीति पूर्वण संबन्धः। वयं खलु देवानुप्रियाणां शिष्यभिक्षां दद्मः, तत् 'पडिच्छंतु' प्रतीच्छन्तु स्वीकुर्वन्तु खलु हे मेहेकुमारे कामेसु जाए भोगेसु संबड्डिए नोवलिप्पइ कामर एणं नोवलिप्पइ भोगरएणं) उसी तरह मेघकुमार विषयाभिलाष रूप काम में उत्पन्न हुआ है गंध रस स्पर्श रूप भोगों से संवर्द्धित हुआ है--तो भी वह परम वैराग्य से संपन्न होने के कारण कामरूप रज से उपलिप्त हुआ नहीं है और न भोगरूप रजसे ही उपलिप्त हुआ है। (एसण देवाणु. प्पिया संसारभउबिगो भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भविना अगाराओ अणगारियं पच्वइत्तए) हे देवानु प्रिय । यह चतुर्गतियों में परिभ्रमण रूप संसार के भयसे खिन्न है और जन्म, जरा एवं मरण से त्रस्त हैं। इसलिये यह आप देवानुमिय के पास द्रव्य और भाव रूप से मुडित होकर अगार से अनगारिता को प्राप्त करना चाहता है । ( अम्हेणं देवानुप्पियाणं सिस्सभिक्खं दलयामो संड्एि नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएण ) तेभक भेषमा२ ५५ વિષયાભિલાષ રૂપ કામમાં ઉદભવ્યું છે અને ગંધ રસ સ્પશરૂ૫ ભાગોમાં વૃદ્ધિ પામે છે છતાં એ તે સાચા વૈરાગ્ય યુકત થઈને કામરૂપ રજથી અને ભોગરૂપ ४थी लिप्त थय। नथी( एसणं देवाणुप्पिया संसारभउविगो भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाण अंतिए मुडे भवित्ता अगाराओ अणगारियं पव्वइत्तए) हे वानुप्रिय ! 20 यातियोमा परिलमा ३५-संसाરના ભયથી ગમગીન છે અને જન્મ ઘડપણ અને મૃત્યુથી ભયભીત છે એટલા માટે આ તમારી પાસે દ્રવ્ય અને ભાવ રૂપથી મુંડિત થઈને અગારથી અનગારિતાન भेगवानी २७। रामे छे. (अम्हेण देवाणुप्पियाणं सिस्सभिक्खं दलयामो શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy