SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १ सू० ३५ मेघकुमारदीक्षोत्सवनिरूपणम् ४१३ चामराणि एव मण्डाः मण्डनानि इति चामरमण्डाः तैः परिमण्डिताः क यः येषां तथा तेषाम्, 'असयं' अष्टशतम् - अष्टाधिकशतं 'वरतुरगाणं' प्रशस्ताश्वानां पुरतो यथानुपूर्विक्रमेण संस्थितं - प्रचलितम् । तदनन्तरं खलु 'ईसिदंताणं' ईषदन्तानां ईषदल्पा लघवो दन्ता येषांते तथा तेषां 'इसिमत्ताणं' इषन्मत्तानां स्वल्पनां, 'ईसिउच्छंगबिसालधवलदंताणं' ईषदुत्सङ्गविशालधवलदन्तानाम् उत्सा इय उत्सङ्गाः = पृष्ठ देशाईषद्विशालाः, धवला दन्ताश्च येषां ते तथा तेषां 'कचणको सपविदंताणं' काश्चनकोषप्रविष्टदन्तानां - कांचनस्य कोषी कोथली इति प्रसिद्धा काञ्चनकोषी तंत्र प्रविष्टादन्ता येषां ते तथा तेषां गजानामष्टशतम् अष्टाधिकशतं पुरतो यथानुपूर्वि संप्रस्थितम् । प्रचलितं तदनन्तरं च खलु सच्छत्राणं = छत्रसहितानां, सध्वजानां=ध्वजासहितानां, सघण्टानां= घण्टासहितानां सपताकानां=पताकासहितानां, सतोरणवराणां प्रवरतोरणसहितानां सनन्दिघोषाणां=नन्दिघोषसहितानां वादित्रवादयुक्तानां 'सखिखिणीजालपरिक्खित्ताणं' सकिङ्किणीजालपरिक्षितानाम्, किङ्किणीजालसहितानां लगाम वाले, चामरो से मंडित कटि प्रदेश वाले, ऐसे (वरतुरगाणं अट्ठसयं ) सुन्दर घोडे १०८ की संख्या में (पुरओ अहाणुपुत्रीए संपट्टियं आगेर यथाक्रम से चले । (तयाणं तरं चणं ईसि दंताणं ईसिमत्ताणं ईसि उच्छंगविसालधवलदतार्ण कंचन कोसि पविट्ठदंताणं असयं गयाणं पुरओ अहाणुपुत्रीए संपट्टियं ) इसके बाद जिनके दंत बहुत छोटे२ हैं, और जिनकी मत्ता स्थास्वल्परूप में प्रकट हो चुकी हैं, जिनका पृष्ठ भाग कुछर विशाल है और दांत जिनके धवल है, तथा सुवर्ण की थैली में जिनके दांत पिरोये हुए ह ऐसे १०८, हाथी आगेर यथाक्रम से चले । (तयाणंतरं चणं सछत्ताणं, सज्झायाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणी जालपरिक्खित्ताणं) इसके बाद छत्र सहित ध्वजा, घंटा सहित, पताका सहित प्रवर तोरण सहित नन्दिघोष सहित अर्थात् शोलित ऐडवाणा ( वरतुरगाणं अट्ठसयं ) सुन्दर १०८ सो मा घोडाओ (पुरओ अहाणुपुब्बीए संपद्वियं) भागण यथा - उभे यासवा साग्या. ( तयाणंतरं च णं इसिदंताणं इसिमनाणं इसिउच्छंग विसालधवलदंताणं कंचन कोसिपविताणं अट्ठसयं गयाणं पुरओ अहाणुपुन्त्रीए संपट्ठियं ) त्यार ખદ નાના સુન્દર દાંતવાળા, પ્રકટ થયેલી સ્વલ્પ મત્તાવસ્થાવાળા, થોડા પીઠના ભાગ જેનો વિશાળ છે એવા સફેદ દાંતવાળા તેમજ સુવર્ણ મંડિત દાંતવાળા ૧૦૮ એક सो आठ हाथी अनुउभे भागण शासवा साग्या ( तयाणंतरंच णं सछत्ताणं सज्झायाणं स घंटाणं सपडागाणं सतोरणवराणं सनंदिघोसणाणं सखि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy