SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४०८ ज्ञाताधर्मकथाङ्गसूत्रे सहस्त्रवाहिनीं शिविका परिवहेह' परिवहत ततःखलु तत् कौटुंम्बिकवरतरुणसहस्र श्रेणि केन राज्ञा एवमुक्तं सत् हृष्टतुष्टं तस्य मेघकुमारस्य पुरुषसहस्रवाहिनीं शिविकां परिवहति । ततः खलु तस्य मेघकुमारस्य पुरुषसहस्रकाहि शिबिकां 'दुरूढस्स' दूरूढस्य-समारूढस्य सतः 'इमे' इमानि=पुरतो वक्ष्यमाणानि 'अट्ठमंगलया' अष्टाष्टमंगलकानि अष्टाष्टाविति वीप्सायां द्वित्व, प्रत्येक वस्तु अष्टसख्यकं विज्ञेयम् अष्टावष्टौ मंगलानि मङ्गलकारकाणि वस्तूनि अष्टाष्टमंगलकानि 'तप्पढमयाए' तत्प्रथमतया तेषु मध्ये प्रथमता तया-प्रथममित्यर्थः पुरतःशिबिकायाअग्रतः, 'अहाणुपुत्वीए' यथा नुपूर्व्या अनुक्रमेण 'संपद्विया' सम्प्रस्थितानि-प्रचलितानि, 'तं जहा' तद्यथा तान्य मूनि-'सोवत्थिय' सौघस्तिका चतुष्कोणमाङ्गलिकचिह्नविशेष', 'श्रीवत्सः२' ‘णंदियावत्त' नन्दयावर्तः प्रतिदिङ् नवकोणकः स्वस्तिकविशेषः३, ‘वद्धमापिया ! मेहस्स कुमारस्स पुरिससहस्स वाहिणो सीयं परिवहेह ) हे देवानुप्रियो ! तुम सब जाओ और मेघकुमार की पुरुष सहस्र वाहिनी पालखी को उठाओ। (तएणं तं कौटुंवियवरतरुणसहस्सं सेणिएणं रन्ना एवं वुत्तं संतं हटतुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेह) इस प्रकार श्रेणिक राजा द्वारा आज्ञापित हुए उन हजार युवा कौटुम्बिक पुरुषोंने बडे अधिक हर्ष से संतुष्ट होते हुए मेधकुमार की उस पुरुष सहस्र वाहिनी पालखी को उठाया (तएणं तस्स मेहम्स कुमारस्स पुरिससहस्सवाहिणिं सीयं दुरूढस्स समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरओ अहाणुपुब्वीए संपटिया) इसके बाद पुरुष सहस्त्रवाहिनी पालखो पर बैठे हुए उस मेघकुमार के आगे २ सर्व प्रथम यथा कम से ८-८ मंगलकारी वस्तुएँ प्रस्थित हुई । (तंजहां) वे ये हैं--(सोवस्थिय )-स्वस्तिक चार कोणों वाला एक मांगलिक चिह्न विशेष (सिरिवच्छ ) श्री वत्स (णंदियावत्त) नन्दिकावर्त) प्रत्येक रस्म पुरिससहस्सवाहिणी सीयं परिवहे ह) हेवानुप्रियो ! तभे मधा । भने भेधाभानी पुरुष साह वाहिनी पासमीन Stat. (तएणं तस्स मेहस्स कुमारस्स पुरिससहस्सबाहिणी सीय दस्तस्स समाणम्म इमे अट मंगलया तप्पढमयाए पुरओ अहाणुपुवीए संपट्टिया) त्या२ मा पुरुष स वनी પાલખી ઉપર બેઠેલા મેઘકુમારની આગળ સૌ પહેલાં અનુક્રમે આઠ આઠ મંગળ४ १२तुम। रामपामा मावी उती. (तंजहा) ते २ प्रमाणे छ---(सोवस्थिया) स्वस्ति या२ मावाणु मे भांगलि बिन विशेष, (सिरिवच्छ) श्रीवत्स, (णंदियावतं ) नवित्त-४२४ हिशामा नव मावाणु स्वस्ति मिल શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy