SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०६ ज्ञाताधर्मकथासूत्रे महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय जमगसमगपवाएणं संखपणवपडह-भेरिझल्लरिखरमुहिहुडुकमुखमुइंग दुंदभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मझमझेणं' णिग्गच्छइ ।। सू० ३५॥ टीका-'तएणं तस्स' इत्यादि । ततः खलु मेघकुमारस्य पिता श्रेणिकः कौटुम्बिक पुरुषान शब्दयति, शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! सदृशवयस्कानां सदृशानां सदृशन्वग्धारिणां 'एगाभरणवसणगहियनिजोयाणं' एकाभरणवसनगृहीतनिर्योगाना, तत्र एकानि-सजातीयानि आभरणानि= भूपणानि, वसनानि-वस्त्राणि येषां ते एकाभरणवसनाः, गृहीताः परिधृता निर्योगा:समाना उष्णीषाः 'पगडी' 'कुन्देल' इति भाषायां यैस्ते गृहीत निर्योगाः, ततः पदवयस्य कर्मधारयः, तेषां 'कोडंबियवरतरुणाणं' कौटु म्बिकवरतरुणानां राजसेवकश्रेष्ठयूनां सहस्र शब्दयत, यावत् ते शब्दयन्ति। ततःखल कौटुम्बिकवरतरुणपुरुषाः श्रेणि कस्य राज्ञः कौटुम्बिपुरुषैः शब्दिताः 'तएणं तस्स मेहस्स कुमारस्स' इत्यादि । टीकार्थ- (तएणं) इसके बाद (तरस मेहेस कुमारस्स पिया) उस मेघकुमार के पिता अणिकने (कोडुबियपुरिसे सदावेइ ) कौटुम्बिक पुरुषो को बुलाया-(सदावित्ता) बुलाकर उनसे ऐसा कहा-(खिप्पामेव भो देवाणु पिया सरिसयाणं सरिसत्तयाणं सरिसक्याणं एगाभरणवसमा गहिय निज्जोयाण कोडुबियवरतरूणाणं सहस्सं सद्दावेह जाव सद्दानि ) भो देवानुप्रियो ! तुम लोग शीघ्र ही समान धर्मवाले समान सुकुमार शरीर वाले, समान उमरवाले, समान आभूषणवाले, समान वस्त्र पहिग्नेवाले तथा समान पगड़ी लगानेवाले, ऐसे हजार श्रेष्ठ जवान राजसेवकों को 'तएणं तस्स मेहस्स कुमारम्स' इत्यादि ।' टी--(तएणं ) त्या२६ (तस्स मेहस्स कुमारस्स पिया) भेषमा२न। पिता श्रेणुिॐ (कोड बियपुरिसे महावेइ) अटुमि पुरुषोने मासाव्या. (सदावित्ता) uोपाने तेभने (विप्पामेव भो देवाणुप्पिया सरिसयाणं सरिसत्तयाणं सरिसव्ययाणं एगाभरणवसणगहियनिज्जोयाणं कोडु वियवरतरुगाणं सहस्सं सदावेह जाव सहावेंति ) पानुप्रियो ! तभे सत्वरे સમાન ધર્મવાળા, સમાન સુકુમાર શરીરવાળા, સમાન ઉંમરવાળા, સમાન આભૂષણે ધારણ કરનારા, સમાન વસ્ત્રો પહેરનારા, તેમજ સમાન પાઘડી બાંધનારા શ્રેષ્ઠ એક હજાર રાજસેવકોને બોલાવો તેમણે રાજાની આજ્ઞા પ્રમાણે તરત જ શ્રેષ્ઠ એક હજાર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy