SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिटीका अ. १.स ३४ मेधकुमारदीक्षोत्सवनिरूपणम् _४०९ चितच्छत्रधारणादिककार्यकरणसामर्थ्य संपन्नेति सूचितम् । 'हिमरययकुंडेंदुपगास" हिमरजतकुन्देन्दप्रकाश,तत्र-हिम-तुपारः 'बर्फ' इति भाषायां, रजतं-रूप्यं, कुन्दः कुन्दनाम्ना प्रसिद्ध श्वेतपुष्पम्, इंदु: शरच्चन्द्रः, एतेषामित्र प्रकाशःप्रभा यस्य तत्, 'सकोरेंटमल्लदाम' सकोरेण्ट माल्यदाम-कोरेण्टकपुष्प गुच्छ युक्तानि माल्यदामानि-पुष्पमालाः, तैः सह वर्तते इति तद, 'धवल' धवलं उज्जलं 'आयवत्तं' ओतपत्र छत्र, गृहीत्वा 'सलीलं' लीलया सहितं स क्रीडमित्यर्थः, 'ओहारेमाणी२' अवधारयन्तीर-हस्ते धारयन्ती२ 'चिट्ठइ' तिष्ठति । ततःखलु तस्य मेघकुमारस्य द्वे वरतरुण्यौ श्रृङ्गारागारचारवेषे यावत् कुशले शिविका 'दुरूहंति' दुरोहत: आरोहतः, दुरुह्य मेघकुमारस्य 'उभओ पासिं' उभयोः पार्श्वयोः 'नागामणिकण गरयणमहरिहतवणिज्जुज्जल विचित्त दंडामो' नानामणिकनकरत्नमहा ईतपनीयोज्वलविचित्रदण्डे-तत्र 'नाना. मणयः अनेकविधा मणयः पद्मरागादयः, कनकं स्वर्ण, रत्नानि-कतना. दीनि च ययोः तौ, अतएव महा। बहुमूल्यौ तपनीयौज्वलौ-तपनीयंपुष्प माला वाले धवल-उज्जवल आतपत्र-छत्र को लेकर बैठी हुई थी। (तएणं तस्स मेहस्म कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसामो जाव कुसलाओ सीयं दुरूहति) इसके बाद दो और वरतरुणीयां की जिनका वेष श्रृंगार के घर जैसा रमणीय था तथा जो अपने कार्य संपादन करने में कुशल थी मेघकुमार की उस पालखी पर चढ़ी--(दुहित्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवाणज्जुजलविचित्तदंडाओ चिल्लियाओ बहुमवरदीहवालाओ संख-कुंदद गरय अमयमहियफेणपुंजसन्निगालाओ चामराओ गहाय सलीलं ओहारे माणीओ २ चिटुंति ) चढकर वे मेघकुमार के दोनों तरफ नाना नील वैडूर्य आदि मणियोंवाले, स्वर्ण एवं कर्केतनादि रत्नोंवाले होने के कारण जो बहु मूल्यवान है, तथा तपे हुए स्वर्ण के समान जो विशेष १९ छत्रने छन--मेही हुती. (तएणं तस्स मेहस्स कुमारस्स दवे वरतरू. णीओ सिंगारागारचारुवेसाओ जाव कुसलाओसीयं दुरुहति) त्या माह में બીજી ઉત્તમ તરુણીઓ––જેમને વેષ શૃંગારના ઘર જેજ રમણીય હતો તેમજ જે પોતાના કામને પુરું કરવામાં કુશળ હતી--મેઘકુમારની પાલખી ઉપર ચઢી, (दुरुहित्ता मेहस्स कुमारस्स उभओ पासि नाणामणिकणगरयणमहरिहतवणिज्जुजलविचितदंडाओ चिल्लियाओ सुहमवरदीहवालानो मंखकंददगरयअमयमहियफेणपुंजसनिगासाओ चामराओं गहाय सलीलं ओहारेमाणीओ २ चिट्ठति) यढीने भेघमारनी ने मामे-मने નીલ વૈડૂર્ય વગેરે મણિઓવાળા, સુવર્ણ અને કકેતન વગેરે રત્નોવાળા તપાવેલા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy