SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ રૂ૮૨ ज्ञाताधर्मकथाङ्गसूत्रे 'तिण्णिसयसहस्साई' त्रीणिशतसहस्राणि लक्ष त्रयदिनाराणि गृहोत्वा द्वाभ्यां शतसहस्राभ्यां लक्षद्वयदीनारेण कुत्रिकापणात रजाहरणं प्रतिग्रह च उपनयत । दीक्षासमये दोक्षार्थिना समानीतानि रजोहरणादीन्युपकरणानि अन्यस्यापि साधो हीतुं कल्पन्ते इतिभावः । एकेन शतसहस्रण काश्यप-नापितं शब्दयत। ततःखलु ते कौटुम्बिक पुरुषाः श्रेणि केन राज्ञा एवमुक्ताः सन्तः हृष्ट-तुष्टाः श्रीगृहात त्रीणिशतसहस्राणि गृहीत्वा कुत्रिकापणात द्वाभ्यां शतम्राहस्त्राभ्यां रजोहरणं प्रतिग्रहं च उपलक्षणत्वादन्यानि साधूपकरणानि च उपनयन्ति एकेन शत हस्रण काश्यपकं शब्दयन्ति। ततः खलु स काश्यपकः तैः कौटुम्बिकपुरुषैः सदा सिरि धराओ तिन्निसयसहस्साई गहाय दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह) हे देवानमियो! तुम जाओ और भांडागार से तीन लाख दीनारें लेकर दो लाख दीनारों की रजाहरण एवं प्रति ग्रह पात्र ये वस्तुएँ कुत्रिकापण से लेआओ। ( एगसयसहस्से णं कासवयं सदावेह ) और १ लाख दीनार से नाईको बुला लाओ। (तएणं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हतुठा सिरीघराओ तिन्निसयसहस्सा गहाय कुत्तियावणाओदोहि सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति ) श्रेणिक राजा के द्वारा इस प्रकार आज्ञापित हुए वे कौटुम्बिक पुरुष बहुत अधिक हर्षित एवं संतोषित होते हुए भांडा. गार से तीन लाख दीनारें लेकर दो लाख दीनारों से रजाहरण और पात्रत्रय ले आये। (एगसयसहस्सेणं कासक्यं सदावेंति) तथा १ लाख दीनार से काश्यपक (नाई ) को बुलाने के लिये चले गये। (तएणं से कासवए तेहि कोडंबियपुरिसे हिं सदाविए समाणे हटजाव हियए हाए तिन्नि सयसहस्साई गहाय दोहिं सय सहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह) “ हेवानुप्रियो ! तमे नमो भने मां॥२भांथी ३५ લાખ દીનાર લઈને બે લાખ દીનાની રજોહરણ અને પ્રતિગ્રહપાત્ર કુત્રિકાપણથી લાવો. (एगसयसहस्सेणं कासवयं सहावेह ) मने ये सामीनारथी हुनभने माटाको (तएणं ते कौडुबियपुरिसा सेणि एणं रन्ना एवं वुत्ता समाणा हट्ट तुट्ठा सिरीधराश्रो तिन्नि सयसहस्साई गहाय कुत्तियावणाओ दोहि सयसह. स्सेहिं रयहरणं पडिग्गहं च उचणेति ) श्रेणि २001 43 साशते माज्ञापित थयेसा કૌટુંબિક પુરુષે બહુ જ હર્ષિત અને સંતુષ્ટ થયા. અને ત્યાંથી ભાંડાગારમાં ગયા અને ત્રણ લાખ દીનાર લઈને બે લાખ દીનારથી રજોહરણ પાત્રત્રય લઈ આવ્યા. (एगसयसहस्सेणं कासवयं सद्दति) तेभ ८ मे साप हानारथी श्य५५ (SH) ने दावा या. (तएण से कासवए तेहिं कोडंबियपुरिसेहि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy