SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीकाःअ.१सू. ३१ मातापितृभ्यां मेघकुमारस्य संवादः ३७१ काभिः, तथा विषयप्रतिकूलाभिश्व-तपः संयमाराधनं दुष्करमिति बोधनेनविषयपतिकल तपः संयमसम्बन्धिनीभिः आख्यापनाभिः प्रज्ञापनाभिः संज्ञापनाभिर्विज्ञापनाभिश्च-आख्यानादिरूपाभिश्चतुर्विधाभिर्वाग्भिरित्यर्थः, आ ख्यातुं वा, प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा, न शक्नुतइति पूर्वेण सम्बन्धः। यदा माता पितरौ-धारिणी देवी श्रेणिको राजा चम्चपुत्रं मेधकुमारं विषयानुकूलाभिश्चतुर्विधाभि र्वाग्भिस्तथा विषयप्रतिकूलाभिश्चतुर्विधाभिर्वाग्भिः प्रतिबोधयितुं गृहे स्थापयितुं न शक्नुतः, 'ताहे' तदा ‘अकामए चेव' अकामावेच 'भोगान् भुक्त्वा पश्चाद् वृद्धावस्थायां प्रव्रज्यां गृह्णातु' इति स्वमनोरथमपामवन्तौ, मातापितरौ मेघकुमारमेवमवादिष्टाम्-'इच्छामो ताव जाया !' इच्छामस्तावत् हे जात ! एक दिवसमपि ते-तब राजश्रियं द्रष्टुम, राज्याभिषेकं प्राप्य राजपदालत राजासन परोपरि समासीन राजचिन्है विभूषितं त्वामेकदिवसमपि द्रष्टुं मनोरथोऽस्माकं वर्तते, एकमपि मातापिहि य आधषणाहि य पन्नवणा हि य सन्नणाहि य विनवणाहिं यं आध वत्तिए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा) इन पूर्वोक्त विषय प्रवृत्तिजनक तथा विपय प्रतिकूल पदशक बहुविध आख्यापना रूप, प्रज्ञापना रूप, संज्ञापना रूप, और विज्ञापना रूप चार प्रकार की वाणियोंद्वारा कहने के लिये प्रज्ञापित करने के लिये, संज्ञापित करने के लिये विज्ञापित करने के लिये समर्थ नहीं हो सके (ताहे) तब (अकामए चेव मेहंकुमारं एवं वयासी) नहीं इच्छा होने पर भी इस प्रकार मेघकुमार से कहने लगे(इच्छामो ताव जाया एग दिवसमवि ते रायसिरिपासित्ताए) हे पुत्र ! हम यह चाहते हैं कि हम लोग कम से कम एक दिन भी तुम्हारी राजशोभा देखलें। (तए णं से मेहे कुमारे अम्मापियरवणुवत्तमाणे वणा हि य पन्नवणा हि य सन्नवणा हि य विन्नपणा हि य श्राधवित्तए वा पन्न वित्तए वा सन्नचित्तए वा विन्नवित्तए वा) 24t oadना पूर्व उमा વિષયમાં પ્રવૃત્તિ કરાવનારા તેમ જ વિષેથી પ્રતિકૂળ એવા ઘણા આખ્યાપના રૂપ, પ્રજ્ઞાપના રૂપ, સંજ્ઞાપના રૂપ અને વિજ્ઞપના રૂપ આ ચાર પ્રકારની વાણીઓ દ્વારા કહેવામાં, પ્રજ્ઞાપિત કરવામાં, સંજ્ઞાપિત કરવામાં અને વિજ્ઞાપિત કરવામાં સફળ થયા નહિ ( ताहे) त्यारे (अकामए चेव मेहं कुमार एवं बयासी) छि नडिया छतां भेघमारने तेयाये यु (इच्छामो ताव जाया एग दिवसमवि ते रायसिरि पासित्ताए) पुत्र! भारी ४२७ छे 3 पारे न त मे हिसने भाटे तो तमा २४ श्री aas ये. (तएणं से मेहे कुमारे अस्मापियर શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy