SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ.१स. ३० मातापितृभ्यां मेघकुमारस्य संवादः ३५९ हे जात ! हे पुत्र ! 'निगंथे' नैन्य-प्रन्धाद् बायाभ्यन्तररूपाद् निष्क्रान्ताः, निग्रन्थाः तेषामिदं नैर्ग्रन्थं, 'पावयणं" प्रवचनम् आगमः (मूलपाठे दीर्धः प्राकृतत्वात्) 'सच्चे' सत्यं यथावस्थितरूपनिरूपकत्वात्, 'अणुत्तरे' अणुत्तरं न विद्यते उत्तारं श्रेष्ठं यस्मादित्यनुत्तरं सकलहितकरत्वात् । अन्येषां प्रवचनं न सर्वज्ञप्रणीतमस्तीत्याह-इदंनैर्ग्रन्थं प्रवचन केवलियं' कैवलिकं केवलं सम्पूर्णज्ञानं तदस्यास्तीति केवली तेन प्रोक्तं कैवलिकं, 'पडिपुन्ते' प्रतिपूर्ण सम्पूर्ण सकल. वस्तु निरूपकत्वात्, 'णेयाउए' न्यायोपेतं यथार्थपदार्थ निर्णायकत्वात् 'संसुद्धे'. संशुद्धं संशयादि दोषवर्जितत्वात् 'सल्लगत्तणे' शल्यकर्तन-मायादिशल्यकर्तनं छेदकमित्यर्थः, 'सिद्धिमग्गे' सिद्धिमार्गः-सेधनंसिद्धिः आत्म कल्याणं, तस्य मार्गःहितार्थप्रापकत्वात्, 'मुत्तिमग्गे' मुक्तिमार्गः कर्मवन्धनमोचनं मुक्तिः, तस्या मार्गः कर्मरहितावस्थाकारकत्वात, 'निजाणमग्गे' निर्याणमार्गःकहने वगे-(एस णं जाया) हे पुत्र ! यह (निग्गंथे पावयणे) निर्ग्रन्थ प्रवचन) (सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणेसिद्धिमग्गे मुत्तिमग्गे) यथाबस्थित स्वरूपका निरूपक होने से सत्य है जिससे दुनिया मे समस्त प्राणियों का हितकती होने के कारण और दूसरा कोई पदार्थ श्रेष्ठ नहीं हो सकता है ऐसा है, केवली भगवान द्वारा प्ररूपित हुआ है समस्त वस्तुओं का निरूपण करने वाला होने के कारण जो सम्पूर्ण रूप से अपने में पूर्ण है यर्थाथपदार्थ का निर्णायक होने से जो न्यायो पेत है, संशय विपर्यय एवं अनध्यवसाय आदि दोषों से वर्जित होने के कारण जो सर्वथा शुद्ध है, माया मिथ्या, एवंनिदान ईन तीन शल्योका जो विनाशक है, हितार्थकी प्राप्ति कराने वाला होने से जो आत्मकल्याण रूप सिद्धि का मार्गरूप है, कार्य रहित अवस्था जीवोंकी ईसीकी आरा( एस णं जाया) 3 पुत्र! An (निग्गंथे पावयणे ) नि प्रयन (सच्चे अणुत्तरे के लिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे) यथास्थित स्व३५ने प्रतिपाहित ४२नार डोपाथी सत्य छ, तना બધા જીવોનું હિત કરનાર હોવાથી એના કરતાં બીજે કઈ પદાર્થ શ્રેષ્ટ નથી, આ કેવળી ભગવાન દ્વારા પ્રરૂપિત થયેલું છે, સકળ વસ્તુઓનું નિરૂપણ કરનાર હોવાથી આ સંપૂર્ણપણે પિતાની મેળે પૂર્ણ છે, યથાર્થ પદાર્થને નિર્ણાયક હોવાથી આ ન્યા પેત છે; સંશય, વિપર્યય, અને નધ્યવસાય વગેરે દેષ વજર્ય હોવાથી આ સંપૂર્ણ રૂપમાં શુદ્ધ છે. માયા, મિથ્યા અને નિદાન આ ત્રણ શલ્યને આ વિનાશક છે. હિતપ્રાપ્તિ કરાવનારૂં હોવાથી આ આત્મરૂપ કલ્યાણને સિદ્ધિને માર્ગ છે, જેની કાર્ય રહિત અવસ્થા એની આરાધનાથી જ થાય છે, એટલા માટે જે મુકિતના શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy