SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३०२ ज्ञाताधर्मकथाङ्गसूत्रे मुइंगमत्थएहि' स्फुटद्भिरिव मृदङ्गमस्तकः, अतिरभसात् ताडयमानै मर्दलमुख पुटैः= वादितमृदङ्गमधुरध्वनिभिः, 'वरतरुणिसंपउत्तेहि' बरतरुणी संप्रयुक्तैःवर रमणीभिः संप्रयुक्तैः कृतैः द्वात्रिंशद्विधैर्नाटकैः, 'उबगिजमाणे' उपगीयमांनः२ वीर्यादिगुणैः पुनःपुनः स्तूयमानः 'उबलालिजमाणे२' उपलाल्यगानः२ पुन: पुनः प्रसाद्यमान:-ईप्सितार्थसंपादनेन स्नेहपूर्वकं पाल्यमानः२ इत्यर्थः 'सदफरिसरसरूवगंधे' शब्दस्पर्शरसरूपगंधांन् तद्रूपान् 'विउले' विपुलान् मानु ष्यकान्-मनुष्यसम्बन्धिनः कामभोगान् 'पञ्चणुभवमाणे प्रत्यनुभवन भुञ्जानः उद्यानादि क्रीडां कुर्वाणः राजकुमारपदवीमनुभवन् विहरति आस्ते सुखेन कालं गमयतिस्मेत्यर्थः ॥ ० २३॥ मूलम्-तेणं कालेणं तेण समए णं समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायमस्थत्थएहिं वरतरुणि संपउत्तेहिं बत्तीसविहे हि नाडएहिं उवगिज्झमाणे२ उबला लिजमाणे सहफरिसरसरूवगंधे विउले माणुस्सए कामभोगे पच्चणु भवमाणे विहरइ) इसके बाद वह मेधकुमार महल के ऊपर रहकर बाजों की मधुर ध्वनियों से तथा उत्तमर उत्तम मणीयों द्वारा किये ३२ प्रकार के नाटकों से वे कि जिनमें अपने ही शौर्य आदि गुणों का प्रदर्शन किया जाता था स्तुगमान होता हुआ,इप्सित अर्थ के संपादन से पुन:पुन:प्रसाद्यमान होता हुआ विपुल शब्दरूप गंध, रस, स्पर्श मनुष्य भव सम्बन्धी काम भोगों को भोगने लगा। इस तरह उद्यान आदि की क्रीडा का अनुभवन करता हुआ वह मेघकुमार राजकुमार पदवी में रहकर सुख पूर्वक अपने समय को व्यतीत करने लगा। मूत्र।।२३।। रुणि संप उत्तेहिं बत्तीसविहेहि नाडएहि उवगिज्झमाणे ? उवलालिज्जमाणे सदफरिसरसरूव गंधे विउले मणुस्सए कामभोगे पञ्चणुभवमाणे विहरइ) ત્યારબાદ મેઘકુમાર મહેલના ઉપરના ભાગમાં રહીને વાજાઓના મધુર ધ્વનિઓ તેમજ ઉત્તમ-ઉત્તમ રનમણુઓ દ્વારા કરવામાં આવેલા ૩૨ પ્રકારના નાટકથી-કે જેમાં શૌર્ય વગેરે ગુણો પ્રકટ કરવામાં આવે છે, તૂયમાન થતે, ઈસિત અર્થના સંપાદનથી વારંવાર પ્રસાદ્યમાન થતો, પુષ્કળ પ્રમાણમાં રૂપ, ગંધ, રસ, સ્પર્શ અને મનુષ્ય ભવ સંબંધી કામગ ભેગવવા લાગ્યા. આ પ્રમાણે ઉદ્યાન વગેરેની કીડાને અનુભવો મેઘકુમાર રાજકુમાંરના પદને શોભાવતે સુખેથી પિતાના સમયને પસાર કરવા લાગ્યા. સૂત્ર ૨૩ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy