SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १ २० मेधकुमारजन्मनिरूपणम् २६१ उपलालयमानः = क्रीडनकवस्तुभिः क्रीडायमानः. 'चाल्यमानः = चाल्यमानः = धान्यादिभिः कराङ्गुलिं घृत्वा गम्यमानः 'रम्मंसि' रम्ये = सुन्दरे 'मणिकोहिमनसि मणिबद्धभवनाङ्गणे 'परिमीज्जमाणे' परीमीयमानः धातूनामनेकास्वात् कीडायपानः, 'णिव्वायंसि' निर्वातिके = वायुवर्जिते, 'णिब्वाघायंसि' निव्याघात के = शीतोष्णा पदवरहिते, गिरिकंदरमल्लीणेव' गिरिकन्दरे = गिरिंगरे आली इत्र, 'चंपायवे'- चम्पकपादयः- चम्पकवृक्षइव, 'मुहं सुहेणं वड्डू' सुखं सुखेन वर्द्रते= मेघकुमारः सर्वथा सुखपूर्वकं वृद्धिं प्राप्नोतीत्यर्थः । ' तरणं तस मेहकुमारस्स अम्मापियरो' ततःखलु तस्य मेघस्य कुमारस्य मातापितरौ आणुपुब्वेणं' आनुपूर्वेण क्रमेण, नामकरणं च 'पजेमणं' 'प्रजेमनम् ' प्रजेमनम् = अन्नप्राशनं च एवं 'चकमणगं च' चङ्क्रमणकम् - इतस्ततश्चलनं 'चोलोवणयं च ' चौलोपनयं = शिखाधारणं, मुण्डनाख्यसंस्कारविशेष, 'महया इड्ड सिकारसमुद एणं' (उबला लिजमाणे) इसके समक्ष नाना प्रकार के खिलौने मनोविनोद के लिये रखे रहते थे । (रम्मंसि मणिको मतलंसि परिमिज्जमाणे) सुरम्य मणि निर्मित भवन की भूमि में प्रांगण में - यह क्रीडा किया करता था । (निवासि णिव्वाघासि गिरि कंदरमल्लीणेव चंपगपायवे मुहं सुहेणं वइ) जिस प्रकार वायु वर्जित तथा शोत उष्ण आदि के उपद्रव से रहित पर्वत गुफा में उत्पन्न चंपक का वृक्ष निर्विघ्नरूप से बढ़ता है उसी प्रकार यह मेघकुमार भी सुखचैन से वृद्धि को प्राप्त होने लगा । (तरणं तस्स मेहस्स कुमारस्स अम्मापियरो अनुपुब्वेणं नामकरणं च पजेमणं च चंक्रमणगं च चौलोवणयं च महया इड्ढी सक्कारसमुदपणं करिमु) इसके बाद उस मेघकुमार के माता पिताने उसका संस्कार किया । अन्नप्राशन क्रिया करवाई। चंक्रमणविधि एवं मुंडन संस्कार करवाया। ये सब संस्कार जो करवाये એની સામે જાતજાતના રમકડાં મનેવિને માટે મૂકવામાં આવતાં હતાં (7ń सिमणिकोपित ंसि परिभिमाणे) मनोहर मणिभय लवननी लूभिभां, प्रांगशुभां, भेत्रकुमार रमतो तो ( णिच्वायसी णिच्चाघायंसि गिरिकंदरमल्लीणेव पावे सुह सुहे वइ) प्रेम वायु रहित तेम डंडी, गरभीना उपद्रव વગરની પર્વતની ગુફાઓમાં ઉત્પન્ન ચંપકવૃક્ષ નિવિઘ્ન રૂપે વૃદ્ધિ પામે છે, તેમજ આ भेधभार पशु सुणेथी भोटो थवा लाग्यो (त एणं तस्स मेहस्स अम्मायरो अनुपुवेणं नामकरणं च पजेमणं च चंणकमणगंच महया हड्डी सक्कारसमुद्द एवं कवि ) त्यारमाह भेधभारनो भातापिताये नामपुरा संस्मर यो भने अन्न પ્રાશન વિધિ સંપન્ન કરી. ત્યારમાદ ચંક્રમવિધિ તેમજ મુંડન સંસ્કાર કરાવ્યો. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy