SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ.१ २० मेधकुमारजन्मनिरूपणम् २५५ लक्खणं३२, पुरिसलक्खणं३३, हयलक्खणं३४, गयलक्खणं३५, गोणलक्खणं३६, कुक्कुडलक्खणं३७, छत्तलक्खणं३८, दंडलक्खणं३९, असिलक्खणं४०, मणिलक्खणं४१, कागणिलक्खणं ४२, वत्थुविज्ज ४३, खंधावारमाणं४४, नगरमाणं४५, चारं४६, पडिचारं४७, व्हं४८, पडिवूह ४९, चक्कवूहं५०, गरूलवूह,५१, सगडवूहं५२, जुद्धं५३ नियुद्धं ५४, जुद्धाइजुद्धं५५, अटिजुद्वं५६, मुट्रिजुद्धं ५७, बाहुजुद्धं५८, लयाजुद्धं ५९, ईसत्थं६०, छरुप्पवाय६१, धणुव्वेयं ६२, हिरन्नपागं६३, सुवन्नपागं६४, सुत्तखेड६५, वट्टखेड६६, नालियाखेडं६७, पत्तच्छे जं६८, कडच्छेजं६९ सज्जीवं७०, निजीवं७१, सउणरूयं ॥२१ सू०॥ टीका--'तएणं' इत्यादि । ततः नाम करणानन्तरं खलु स मेघकुमारः 'पञ्चधाईपरिग्गहिए' पञ्चधात्री पग्गृिहीतः पञ्चचैताधाभ्यः पञ्चधात्र्यः, ताभिः परिगृहीतः. तत्र धाच्यो बालकपालिका मातृसदृश्यः, ताभिः परिगृहितः, पञ्चभिर्धात्रीभिः सुरक्षित इत्यर्थः कास्ताः पञ्चधाभ्यः ? इतिदर्शयितुमाह'तंजहा' इत्यादि-'खीरधाईए' क्षीरधाच्या स्तन्यदायिन्या १ 'मंडनधाईए' मण्डनधान्य-अलंकारकारिण्या २ 'मज्जनधाईए' मजनधान्या स्नापिकया 'तएण से मेहकुमारे' इत्यादि । टोका-(तएणं) नाम संस्कार होने के बाद (से मेहकुमारे) बहमेघ. कुमार (पंचधाइपरिग्गहिए) पांच धायों से सुरक्षित किया गया। (तं जहा) वे पांच घाये ये हैं (खीरधाइए, मंउणधाइए मज्जगधाइए, कीलावणधाइए, अंक धाइए) १ क्षीरधात्री, मंडनधात्री, मन्जनधात्रो, क्रीनधात्री, अंकधात्री । त एणं से मेहकुमारे इत्यादि टीकार्थ--(त एणं) नाम स२७।२।६ (से मेहकुमारे) भेधभार पंचधाइ पग्ग्गिहिए) नो सुम, स14 भने सुरक्षा भाटे पाय धात्री (ILS भाता-या) रोवाम मावी. (तं जहा) ते पाय धात्री l प्रमाणे छे-(खीरधाहए, मंड णधाइए, मजणधाइए, कीलावण धाइए, अंकधाइए) (१) क्षीरधात्री (२) मनधात्री, (3) भनिधात्री, (४) उनधात्री, (५) मधात्री. मामा दूध पीपावना२ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy