SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५० ज्ञाताधर्मकथाङ्गसूत्रे दान-योग्यभागैः-योग्यतानुसारेण दातुं कृतसंविभागैरित्यर्थः, 'दलयमाणे दलगमाणे ददत् ददत् पुत्र जन्मोत्सवे याचकादिभ्यो यथायोग्य विभज्य बहुविधानि द्रव्यजातानि वितरन्नित्यर्थः। पडिच्छेमाणे२' प्रतीच्छन२ पुत्रजन्मोत्सवे निमन्त्रिता ये नृपास्तैरानीतानि दत्तानि हत्तिरत्नादीनि द्रव्यजातांनि सादरं गृहान्. 'एवं च णं विदरइ' एवं च खल विहरति सानन्दं तिष्ठति । ततःखल तस्य दारकस्य मातापितरौ प्रथमे दिवसे जायकम्मं करेंति' जातकमजातकर्मास्यसंस्कारं कुरुतः, द्वितीयदिवसे जागरिकांगनिजागणं कुरुतर तृतीयदिवसे चन्द्रसूर्यदर्शनं कारयतः, एवामेव निबत्ते असुइजायकम्मकरणे' एवमेव निवृत्ते अशुचि जातकर्मकरणे, एवमुक्तरीत्या अशुचिजातकर्मकरणे निवृत्तेसमाप्ते सति “संपत्ते' मंप्राप्ते 'बारसाहदिवसे' द्वादशाह दिवसे=द्वादश दिवसरूपे समये-द्वादशे दिवसे इत्यर्थः, अत्र दिवस शब्दःकालसामान्य बोधकः अन्शब्दसान्निध्यात्, विपुलम् अशनं पानं खाद्यं स्वाद्यं 'उबक्खडावेति' उपइस उत्सव में निमंत्रित हुए राजाओं द्वारा जो भेट में हाधी घोडे रत्नादि पदार्थ आये हए थे उनका अच्छी तरह सादर निरीक्षण किया। (तएणं तस्स दारगस्स अम्मापियरो पढमें दिवसे जायकम्मं करेंति) बाद में राजा और रानीने मिलकर उस दारक का प्रथम दिवस जातकर्म नामका संस्कार किया। (करित्ता विइयदिवसे जागरियं करेंति करित्ता तइए दिवसे चंदमूरदंसणियं कारेंति, एवामेव निव्वत्ते असुइ जायकम्मकरणे संपने बारमाहे दिवसे विउलं असणं पाण खारमं साइमं उवक्खडार्वति) दूसरे दिन रात्रि जागरण किया, तीसरे दिन बालकको चन्द्रमा और सूर्य के दर्शन कराये। इस प्रकार उक्त रीति के अनुसार अशुचिजातकर्म रूप कर्तव्य समाप्त हो जाने पर जब १२ वां दिवस प्रारम्भ हुआ तब उन्होंने विपुल अशन पान, खाद्य एवं स्वाद्य इन चार प्रकार के आहार की तैयारी करवाई। ત્રિત રાજાઓ દ્વારા ભેટરૂપમાં આવેલા હાથી ઘોડા રત્ન વગેરે પદાર્થોનું સરસ સન્માન पूर्व निरीक्षण प्रयु(तएणं तस्स दारगस्स अम्मापियरो पढमे दिवसे जाव कम्मं करेंति) त्या२४ २०१२ अन्न भणीन पुत्रन तभ नाम से२४१२ ज्यो. (कारित्ता विइयदिवसे जागरियं करेंति, करित्ता तइए दिवसे चंदमूर दंसणियं कारेंति), एवामेवनिव्वत्ते असुइजाय कम्मकरणे संपत्ते वारसाहे दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति) oilan हिवसे रात्रि જાગરણ કર્યું. ત્રીજા દિવસે બાળકને ચન્દ્ર અને સૂર્યના દર્શન કરાવ્યાં. આ પ્રમાણે ઉપર કહ્યાં મુજબ અશુચિ, જાતકર્મ પૂરા થયા બાદ જ્યારે બારમો દિવસ શરુ થયે ત્યારે તેઓએ ખૂબ જ અશન, પાન, ખાદ્ય, અને સ્વાદ્ય આમ ચાર પ્રકારના આહા શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy