SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४४ ज्ञाताधर्मकथासूत्रे नृत्यवाद्यगीतादिभिः परिगीत-गीतध्वनियुक्तं 'करेह' कुरुत, इदमत्र बोध्यम्शङ्गाटकत्रिकचतुष्क चतुर्मुख राजमार्गादिषु कचवराद्यपनयनेन परिशाधितं कुरुत, दर्शकजनोपवेशनार्थ मञ्चोपरिमञ्च युक्तं गोशीर्षरक्तचन्दनादिना प्रतिभित्ति चपेटाकारयुक्तं योग्यस्थले स्थापितमंगल कलशम् प्रतिद्वारतोरणयुक्तं पुष्पमालासहितं च उपचितपुष्योपचारं नानाविधसुगन्धि धूपैश्च धपितं नृत्यगानवाद्यादियुक्तांच कुरुत, कृत्वा 'चारगपरिसोहण' चारगपरिशीधनं 'चार' इति देशीयः शब्दः, चार एव चारकः बन्धनस्थानम् तम्य परिशोधनम्-कारागारबद्धानां मोचनं कुरुतेत्यर्थः, कृत्वा 'माणुम्माणबद्धणं' मनोन्गानवर्द्धनं, तत्र-मानंधान्यमान सेटकादिना तोलनं, उन्मानं-कादिकं तयोवर्द्धनं कुरुत-विक्रेयवस्तु आदि से लीप पोतकर उसे उपलिप्त करो। तथा गीत-नृत्य एवं बाजों की तुमुल ध्वनि (उच्च स्वर) से उसे परिगीत करो गीतध्वनि से युक्त करो। तात्पर्य इसका यह है कि श्रृंगाटक, त्रिक' चतुष्क, चतुमुख एवं राजमागे आदि में जो कुछ भी कचवर आदि पडा हो उसे हटाकर विलकूल सफाई करो। दर्शकजनों को बैठने के लिये मञ्चों के ऊपर मञ्चों को सजाओं। गोशोर्ष एवं चन्दन आदि से नगर की प्रत्येक भित्ति को लिप्त कर सुन्दर बनाओ, योग्य स्थल में मंगल कलश रक्खो दर एक बार में तोरण बान्धो मालाएँ लटकायो जगह२ फूलों को बिखेरो तथा अनेक प्रकार की सुगंधित धूपो से नगर को सुगंधित करो। (करित्ता चारगपरिसोहणं करेह, करित्ता माणुम्माणबद्धणं करेह, करित्ता एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति) इस प्रकारके फिर कारागार में जितने जीव कैद में हो उन्हें मुक्त करदो और मानउन्मान का वर्धन करो-विक्रेय वस्तु का मूल्य લીંપીને તેને ઉપલિપ્ત કરે. ગીત નૃત્ય અને વાજાંઓની તુમુલ અવનિ દ્વારા તેને “પરિગીત” કરે અર્થાત્ ગીત ધ્વનિયુકત બનાવે. એટલે કે સંગાટક, ત્રિક, ચતુષ્ક ચતુર્મુખ અને રાજમાર્ગ વગેરે સ્થાનમાં જે કંઈ પણ કચરે વગેરે હોય તેને હટાવીને એકદમ સફાઈ કરવો. દર્શકોને બેસવા માટે એક પછી એક મંચની ગોઠવણ કરેગોશી અને ચન્દન વગેરેથી નગરની દરેક ભીંતને લીંપો અને તેને સરસ બનાવે. એગ્ય સ્થાને મંગળકળશ પધરાવે, દરેક દ્વાર ઉપર તોરણ બંધાવે, માળાઓ લટકો પ્રત્યેક સ્થાન ઉપર પુષ્પ પાથરી દો તેમજ જાતજાતના સુગંધિત धूपो २ नगरने सुवासित मनावो. (करित्ता चारगपरिसोहणं करेह करिता माणुम्माणबद्धणं करेह, करिता एयमाणत्तियं पञ्चप्पिणह जाव पचप्पिणंति) ત્યારબાદ કેદખાનામાં જેટલા કેદીઓ છે તે બધાને મુકત કરો અને માન ઉન્માનની શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy