SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९४ ज्ञाताधर्मकथाङ्गसूत्रे वर्धयित्वा एवमवादीत - यूयं खलु हे ताता अन्यदा माम् एजमान = आगच्छन्त दृष्ट्वा 'अदाह' आद्रियध्वे 'परिजाणह' परिजानीथ. यावद् मस्तके आजिधथ, आसनेन उपनिमन्त्रयथ, इदानों हे तात! यूयं मां नो आद्रियध्वे यावत् नो आसनेनोपनिमन्त्रयथ, किमपि अपहृत मनः संकल्पा यावत् ध्यायथ = आर्त्तध्यानं कुरुथ । तद् भक्तिव्यं हे तात ! अत्र कारणेन, ततः तस्माद् यूयं मम हे तात ! एतत् कारणम् 'अगूहेमाणा' अग्रहमानाः = गोपयन्तः 'असंकेमाणा' अशङ्कमानाः='हृदिस्थं बहिः - कथं वक्तव्य' मितिशङ्कामपनयन्तः 'अनिण्श्वेमाणा' अनिबुवानाः=मनोगतार्थ प्रकटने मौनमनालम्बमाना इत्यर्थः, 'अप्पच्छाएमाणा' अप्रच्छादयन्तः=चिन्तितमर्थ प्रच्छन्नमकुर्वाणाः सन्तः 'जहाभूयम्' यथाभूतम् = अविपरीतम्, 'अति' अवितथं = सद्भूतम्, 'असंदिद्धं' असंदिग्धम् = संदेह रहितम्, 'एयम' एतमर्थम्, 'आइक्खइ' आख्यात = कथयत, ततः खलु अहं (वद्धावित्ता एव वयासी) अभिनन्दन करने के बाद फिर उन्हों ने उन से ऐसा कहा - ( अन्नया ममं एजमाणं पासित्ता अढाइ परियाणाइ जाव मत्थयसि अघायह आसणेणं उवणिमंतेह, किं पि ओहयमण संकप्पा जाव झियायह तं भविव्यताओ एत्थ कारणेणं) हे तात जब आप मुझे आताहुआ देखते थे, तो मेरा आदर करते थे, मुझे पहिचान लेते थे मृदुवचनों द्वारा मेरा सत्कार करते, आसन पर बैठ जाओ इस प्रकार कहकर मेरा सन्मान करते थे, मस्तक पर हाथ फेरकर उसे सूपते थे । परन्तु अब तो आप ऐसा कुछ भी मेरे विषय में नहीं कर रहे हैंकेवल अपहत मन संकल्प वाले होकर एक मात्र चिन्तातुर बने हुए हैं। इसलिये हे पिताजी ? आपकी इस स्थिति का कोई न कोई कारण अवश्य होना चाहिये (तओ तुम्भे मम ताओ एवं कारणं अगूहेमाणा असंकेमाणा (बद्धावित्ता एवं बयासी) वधावीने तेथे साम - (अन्नया ममं एजमाणं पासित्ता अढाइ परियाणाइ जाव मत्ययंसि अग्धायह आसणेणं उवाणिमंतेह, किंपि श्रहयमणसंकप्पा जात्र झियायह तं भवियन्वताओ एत्थकारणेणं) हे तात! डेसां तभे न्यारे भने आवतो लेता हुता त्यारे भारी આદર કરતા હતા, મને એળખી લેતા હતા, મીઠી વાણી દ્વારા મારે સત્કાર કરતા હતા, ‘માસન પર બેસેસ' આમ કહીને મારૂં સન્માન કરતા હતા, મસ્તક ઉપર વહાલ પૂર્ણાંક હાથ ફેરવીને સૂંઘતા હતા, પરન્તુ અત્યારે મારા માટે આવું કંઇ કર્યુ નથી. ફકત તમે દુઃખી મને ચિંતાતુર થઈને બેઠા છે. હે પિતા! તમારી આ હાલતનુ ॐ आशु छे. (तओ तुम्भे ममताओ एवं कारणं अहेमाणा असंकेमाणा अनि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy