SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीकाःस१२ अकालमेघदोहदनिरूपणम् १७३ लयारुक्खगुम्मवल्लिगुच्छाओच्छाइयं' गुच्छलतादृक्षगुल्मबल्लीगुच्छावच्छादित, तन्न गुच्छा वृन्ताकीपभृतीनां लता=चम्पादिरूपाः, वृक्षाः=ाम्रादयः, गुल्माः चतुर्दिक् प्रस्तशाखादिरूपाः,वल्यः वृक्षोपरिसमारोहणस्वभावा लताः, एतेषां गुच्छाः समूहाः, तैरवच्छादितम्, 'सुरम्म' सुरम्यं 'वेभारगिरिकडगपायमलं' वैभारगिरिकटकपादमूलम्, वैभारगिरेः ये कटकाः प्रदेशाः, तेषां ये पादाः अधोभागाः तेषां यन्मलं-समीपभागस्तत् 'सचओ' सर्वतः= सर्वदिक्षु, 'समंता' समन्तात् मनोभिलापानुसारमितस्त: 'आहिंडेमाणीओ' 'आहिण्डयमाना२: भ्रमन्त्यः२ 'दोहलं विणियंति' दोहदं विनयन्ति=पूरयन्ति, तद् यदि खलु अहमपि 'मेहेसु' मेधेषु-अकालमेधेषु 'अन्भुग्गएम' अभ्युद्गतेषु उक्तरीत्या याबद्दोहदं 'विणिज्जाभि' विनयेयं पूरयेयं तदाश्रेयः इत्यभिप्रायः ॥म.१२।। हुई तथा (नागरजणेणं अमिणंदिजमाणीओ) नगर निवासि मनुष्यों द्वारा अभिनन्दित होती हुई-(गुच्छलयारुक्खगुम्मवल्लिगुच्छभोच्छाइयं) गुच्छो से लताओं से आम्रादिक वृक्षों से दिशाओ में शाखाएँ फैली हुई हैं ऐसे गुल्मों से तथा वृक्षों के ऊपर चढने के स्वभाव वाली बेलों से आच्छादित हुए (सुरम्म वेभारगिरिकडगपायमूलं) रमणीय वैभार पर्वत्त के प्रदेशो के अधोभाग के समीप भाग में (सव्वओ समंता आहिंडेमाणिओर दोहलं विणीयंति) समस्त दिशाओं की तरफ इधर उधर धूम २ कर अपने दोहदरूप मनोरथ की पूर्ति करती है। (तं जइणं अहमवि मेहेमु अन्भुवगएसु जाव दोहलं विणिजामि) तो यदि मैं भी अभ्युद्गत आदि विशेषणों वाले मेंधों में विवरण कर अपने दोहद की पूर्ति करूँ तो बहुत अच्छा हो ।स.१२॥ मेवा द्रश्याने ती तेभ०८ (नागरजणेणं अभिणंदिज्जमाणीओ) ते धारिणीवी नाशि द्वा२॥ मलिनहित थती (गुच्छलयारुक्खगुम्मवाल्लिगुच्छओच्छाइयं) અને પછી તે ગુચ્છ, લતાઓ, આંબા વગેરે વૃક્ષે, જેમની શાખાઓ ચારે દિશાઓમાં પ્રસરી રહી છે એવા ગુલ્મ અને વૃક્ષ ઉપર ચઢીને પ્રસરેલી લતાઓ વડે ઢંકાએલા (सुरम्मवेभारगिरिकडगपायमूलं) २भणीय वैमार तिन निट स्थानमा (सव्वओसमंता आहिंडेमाणीओ२ दोहलं विणीयंति) मने मी हिशामामा - शन पोताना होहनी पूति ४२ छे. (तं जणं अहमवि मेहेसु अब्भुवगएसु जाव दोहलं विणिज्जामि) ते दुपा ५२ वर्णन ४२वामा माता मत्युगत पणे વિશેષણોવાળા મેઘોમાં વિચરણ કરીને મારા દેહદની પૂર્તિ કરું તે બહુ સારું થાય. સૂ.૧રા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy