________________
अनगारधर्मामृतवर्षिणीटीका सू. १२ अकालमेघदोहदनिरूपणम् १६७ तलस्य विशेषणम्, परिश्यामिता: इयाममेघाच्छादनेन कृष्णवर्णीकृताः चन्द्र सूर्यग्रहगणाः, पुनः प्रणष्टा नक्षत्र तारका प्रभा यत्र तस्मिन्, अतिकृष्णमेघाच्छादनेन चन्द्रसूर्यग्रहनक्षत्रप्रभारहिते, 'इंदाउह बद्धचिंधपट्टसि' इन्द्रायुधबद्धचिहपटे-इन्द्रायुधः इन्द्रधनुरेवबद्धः चितपटो-ध्वजपटो यत्र तस्मिन् इन्द्रधनुर्युक्ते, अंबरतले आकाशतले, पुनः कीद शेऽषरतले ? इत्याह-'उडीणघलागपंतिसोभंतमेहविदे' उड्डीनबलाकापक्ति-शोभमानमेधवृन्दे-उडीनाभिः वलपंक्तिमिः शोभमानं मेध वृन्दं यस्मिन् तस्मिन्गगनतले, पाटकालस्य विशेषणमाह-तथा-'कारंडगचकवायकलहंस उम्सुयकरे'कारण्डकचक्रवाककलहंसौत्सुक्यकरे-कारण्डकाभरद्वाजप. क्षिणः, चक्रवाकाः 'चकवा' इति भाषायां, कलहंसा: राजहंसा तेषां मानससरोवरगमनं प्रति औत्सुक्यकरे 'पाउसंमिकाले' प्राषिकाले वर्षासमये सम्माप्ते सति या मातरः 'हाया स्नाताः कृतस्नानाः 'कयवलिकम्मा' कृतवलिकर्माणः, दुःखस्वप्नदोषनिवारणाय कृतकौतुकमंगलमायश्चित्ताः 'कि तत्-किमधिकेन पहिले चन्द्र सूर्य एवं ग्रहगण श्यामवर्ण से विशिष्ट जैसे बने और पश्चात् जिसमें नक्षत्र एवं तारकों की प्रभा प्रणष्ट हो गई-अर्थात् अत्यन्त मेघों से आवृत होने के कारण चन्द्र, सूर्य, ग्रह-और नक्षत्रो की प्रभा जहां बिलकुल नहीं दिखलाई पड़ती है-(उड़ीणबलागपंतिसोभंतमेहविदे) तथा उडते हुए बलाका (वगले) पक्षियों की पंक्ति से जिसमें मेघद्वन्द शोभायमान हो रहा है ऐसे (अंबरतले) आकाश प्रदेश के होने पर (भारंडगचक्कवायकलहंसउस्मुयकरे) तथा जिसमें भारंड पक्षी, चक्रवाक
और राजहंसो में मानस सरोवर में जाने का भाव भर दिया गया है ऐसे (पाउसंमि काले संपत्ते) वर्षाकाल के आजाने पर (हायाओ कयबलिकम्माओ कयकोउयमंगलपायच्छित्ताओ) जो माताएँ स्नानकर तथा दुःस्वम दोष के निवारणार्थ कौतुक मंगल एवं प्रायश्चित्त कर्म आचरित ગ્રહો પહેલાં તે શ્યામવર્ણ વિશિષ્ટ થયા અને ત્યારબાદ નક્ષત્રો અને તારાઓની પ્રભા સંપૂર્ણ પણે નાશ પામી એટલે કે શ્યામ મેઘદ્વારા ઢંકાએલા હોવાને લીધે સૂર્ય, ચંદ્ર अने अडानी प्रमान्यां तदन माती नथी. उद्धाय बलागपंतिसोभंतमेहविदे] Sstu सायानी यतिथी धरायला पाहणाम 43 मितु [अवरतले सुंदर माश थयु त्यारे. भारंडगचक्कवायकलहंसउस्मुयकरे] मार, या भने २२ सोमा भानसश१२ त२३ वाना मा पन्न ४२नार पाउसंमिका ले संपत्ते] १७ मा०या. (हायाओ कयबलिकम्माओ कयकोउयमंगल पायच्छित्ताओ) मापा समये २ भाताच्या स्नान शन पशम स्थी उत्पन्न દેષના નિવારણ માટે કૌતુક મંગળ અને પ્રાયશ્ચિત્ત કરે છે. અને તેથી (તે)વધારે શું
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧