SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५२ ज्ञाताधर्म कथासूत्रे तादि गुणयुक्तं दारकं-पुत्रं जनयिष्यति, सोऽपि च खलु दारकः 'उम्मुक्कबालभावे' उन्मुक्तबालभावः त्यक्तबाल्यावस्थः, विन्नायपरिणयमित्ते' बिज्ञातपरिण तमात्रः-परिणतमेव परिणतमात्रं परिणतमात्रं परिणतस्वरूपमित्यर्थः,विज्ञातम्= अवबुद्धं परिणतमात्र अवस्थान्तरं येन स तथा, बाल्यावस्थामतिक्रम्य परिज्ञात यौवनारम्भ इत्यर्थः। 'जोव्वणगमणुप्पत्ते' यौवनकमनुमाप्तः सुन्दरतारुण्यावस्था सम्पन्नः सन् 'सूरे' शूर: पराक्रमी वीरे: शनिवारकः, विकंते' विक्रान्तःअपतिहतपराक्रमः, 'वित्थिन्नविउलबलवाहणे' चिस्तीर्णविपुलबलवाहनः विस्तीर्ण चतुर्दिक्षु प्रसृतं विपुलम् अतिशयं बलं सैन्यं वाहनं अश्वगजरथादिरूपं यस्य सतथा, प्रभूतातिशय बलवाहनसम्पन्नः, 'रजवई राज्यपतिः राज्यस्वामी राना अनेकभूपस्वामी-इदृक्मतापी भविष्यति । अथवा-'अणगारे' अनगारः 'भावियप्पा' भावि तात्मा-भावितः आत्मा येन स वशीकृतेन्द्रियः आत्मार्थी मुनिर्वा भविष्यति । 'तं उरालेणं-सामी !' तत्-तस्माद् उदारः खलु हे स्वामिन् ! धारिण्या देव्या गता आदि गुण युक्त पुत्र को जन्म देगी। (से वि य णं दारए उम्मुक्कबाल भावे विनायपरिणयमित्त जोव्वणगमणुप्पत्ते मरे वीरे विक्कंते विच्छन्न विउ. लबलवाहणे रजवई राया भविस्सई अणगारे वा भावियप्पा) वह बालक भी जब अपनी बाल्य अवस्था से परित्यक्त हो जावेगा और अपनी अवस्थान्तर का परिज्ञायक हो चुकेगा अर्थात् जब उसे यह भान हो जावेगा कि मेरी बाल्य अवस्था निकल चुकी है और यौवन अवस्था का प्रारंभ हो गया है तब वह यौवन से हराभरा होकर बड़ा भारी पराक्रमी वीर होगा। इसका पराक्रम अप्रतिहत गतिवाला होगा यह विस्तीर्ण विपुल बल वाहन का अधिपति होगा राज्यका पति और अनेक भूस्वामियों का भी स्वामी होगा। अथवा-इन्द्रियों को वश में करके आत्मार्थी मुनि होगा। सक्षनी वगेरे गुण पुरनेम 20यशे.(से वि य णं दारए उम्मुक्कबाल भावे विन्नायपरिणयमित्त जोश्यणगमणुपत्ते सूरे चीरे विक्कंते विच्छिन्न विउलबलवाहणे रज्जवई रायाभविस्सई अणगारे वा भावियप्पा) ते 1 જ્યારે બાળ અવસ્થાને વટાવી લેશે અને પોતાની અવસ્થાન્તર એટલે કે યુવાવસ્થાને સમજતો થશે એટલે કે જયારે તેને એમ લાગવા માંડશે કે મારું બાળપણ પસાર થઈ ગયું છે અને હું ચૈવનના ઉંબરે ઊભો છું ત્યારે તે ભર જુવાનીમાં આવીને ભારે માટે પરાક્રમી વીર થશે. એનું શૂરાતન અપ્રતિહત ગતિવાળું થશે. તે વિશાળ, વિપુળ બળ અને વાહનને સ્વામી થશે. તે રાજ્યને પતિ અને ઘણા રાજાએને પણ રાજા થશે. અથવા તો તે ઈન્દ્રિયો ઉપર કાબૂ મેળવીને આત્માથી મુનિ થશે. શ્રી જ્ઞાતાધર્મ કથાગ સૂત્ર : ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy