SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीकासू. ११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् १५१ महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते अयंच खलु हे स्वामिन् ! हे राजन् धारिण्या देव्या एको महास्वप्नो दृष्टा, उदारः खलु हे स्वामिन् ! धारिण्या देव्या स्वप्नो दृष्टः, यावत् आरोग्य तुष्टि दीर्घायुः कल्याणमंगलकारकः, तत्र-आरोग्य-नीरोगता, तुष्टिः आनन्दः, दीर्घायुः दीर्घकालिकजीवनं, कल्याणं-सुखमंगल=हितम्, एतेषां कारकः स्वप्नो दृष्टः, तेन हे स्वामिन् ! अर्थलाभो भविष्यति,सौख्यलाभः हे स्वामिन् ! भोगलाभः हे स्वामिन् ! पुत्रलाभो राज्यलाभो भविष्यति। एवं खलु हे स्वामिन् ! धारिणी देवी नवसु मासेषु बहुप्रतिपूर्णेषु यावत् शुभलक्षणसम्पन्नं निरोगसुमिणं पासित्ताणं पडिबुज्झति) मांडलिक की माता जब उनके गर्भ में मांडलिक का अवतरण होता है तब इन चतुर्दश महास्वप्नों में से किसी एक महास्वप्न का अवलोकन कर जागृत हो जाया करती हैं। (इमेय णं सामी धारिणीए देवीए रन्ने महासुमिणे दढे तं उरालेणं सामी ! धारिणीए देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाण मंगल्लकारए णं सामी। धारिणीदेगए सुमिणे दिढे अस्थलाभो सामी! सोक्खलामो सामी! भोग लाभो सामी! पुत्तलाभो रज्जलाभो एवं खलु सामी! धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं पयाहिइ) हे स्वामिन् ! धारिणीदेवीने जो यह रात्रिमें महा स्वप्न देखा है वह नाथ ! बडा उदार है आरोग्य तुष्टि दीर्घायु-मंगल तथा कल्याणकारक है। अतः हे स्वामिन् इससे यह पूर्ण निश्चय है कि आपको अर्थलाभ होगा-मुखलाभ होगा भोगलाभ-पुत्रलाभ होगा और राज्यलाभ होगा। धारिणीदेवी अब जब नव मास पूर्णरूप से समाप्त हो जावेंगे तब शुभ लक्षण संपन्न तथा निरोअन्नतरं एयं महासुमिणं पासित्ता ण पडिबुझंति) भisexनी माता न्यारे ते माना ગર્ભમાં માંડલિકનું અવતરણ થાય છે ત્યારે આ ચૌદ મહાસ્વપ્નમાંથી કેઈએક મહાસ્વપ્નને नने 25 नय छे. (इमेयणं सामी धारिणीए देवीए रन्ने महासुमिणे दिटे तं उरालेणं सामी। धारिणीए देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउ कल्लाणमंगल्लकारए णसामी ! धारिणीदेवीए सुमिणे दिढे अत्थलाभो सामी ! सोक्खलामो सामि ! भोगलाभो सामी! पुत्तलाभो रज्जलाभो एवं खल सामी! धारिणीदेवी नवण्हं मासाणं बहपडिपुण्णा णं जाव दारगं पयाहिइ) स्वामिन् ! धारिणी वीमे २0 भवन युछे, ते नाथ બહુ જ ઉદાર, આરોગ્ય, તુષ્ટિ, દીર્ધાયુ, મંગળ તેમજ કલ્યાણ કરનાર છે, એટલા માટે હે સ્વામિન્ ! આ નિશ્ચિતપણે કહી શકાય કે આપને અર્થલાભ, સુખલાભ, ભેગલાભ, પુત્રલાભ અને રાજ્યલાભ થશે. હવે નવ માસ પૂરા થશે, ત્યારે ધારિણી દેવી શુભ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy