SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका. मू.११ स्वप्नविषयक प्रश्नोत्तरनिरूपणम् १४९ 'सुमिणसत्थाई' स्वप्नशास्त्राणि 'उच्चारेमाणा' उच्चार्यमाणाः२ पुनःपुनः कथयन्तः एवं वक्ष्यमाणरीत्या 'वयासी' अवादिषुः सम्यग् अकथयन्-एवं खलु हे स्वामिन् ! अस्माकं स्वप्नशास्त्रे द्विचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्विसप्ततिः सर्वस्वप्ना दृष्टाः अस्मामि र्दष्टिपथमानीताः, न खलु हे स्वामिन् ! अर्हन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा गर्भ 'वक्कममा. गंसि' व्युत्क्रमति सति एतेषां त्रिंशतो महास्वप्ननां मध्ये इमान् चतुर्दशमहास्वप्नान दृष्ट्वा प्रतिबुध्यन्ते, तद्यथा-गय-१ उसभ२ सीह३ अभिसे य४ दाम५ ससि६ दिणयरं७ झयं८ कुंभं९ पउमसर१० सागर विमाण भवण १२ रयणुच्चय १३ सिहि च ॥१॥ ति न होसकें। इस तरह जब स्वप्नार्थ अपनी निर्णीत अवस्था की चरम सीमा पर पहुँच चुका-तब उन्होंने उसे-श्रेणिक महाराजा के समक्ष स्वप्न शास्त्रों का पुनःपुनः प्रमाण उपस्थित करते हुए ईस प्रकार कहा-(एवं खलु अम्हं सामो सुमिण सत्थंसि बयालीसं सुमिणा तीसं महा सुमिणा बावत्तरि सव्वसुमिणा दिट्ठा) हे स्वामिन् ? हमने स्वप्नशास्त्र में ४२ बयालीस स्वप्न ३०तीस महास्वप्न इसतरह कुल ७२ बहत्तरसर्व स्वप्न देखे हैं (तत्थणं सामी! अरहंतमायरो वा चक्कवटिमायरो वा अरहंतसि वा चक्वट्टिसि वा गम्भ वक्कममाणंसि एएसिंतीसाए महामुमिणाणं इमे चोदसमहासुमिणे पा सित्ताणं पडिवुज्यंति) इनमें अहत प्रभु की भाता तथा चक्रवर्ती की माता जब अहंत प्रभु के तथा चक्रवर्ती के गर्भ में आने पर इन ३०तीस महास्वप्नों में से इन ५४ चोपन महास्वप्नों को देख कर प्रतिबुद्ध (जाग्रत) हो जाती है । (तं जहा-गय उसभ, सीह-अभिसेय-दाम-ससिदिणयरं-झयंकुंभं पउम-सर-सागर-विमाण-भवण-रयणुच्चय सिहिं च ॥१॥-) वे महा પ્રમાણ જ્યારે સ્વપ્નાર્થ પિતાના નિર્ણયની છેલ્લી કક્ષાએ પહોંચ્યું ત્યારે તેઓએ स्वप्नशाखोना वारंवार प्रभाए मातi [[: ने. २ प्रमाणे यु-(एवं खल अम्हं सामी सुमिणसत्थंसि बयालीसं सुमिणा तीसं महासुमिणा बावत्तरि सचसुमिणा दिट्टा) स्वाभिन्! मभाये २१नावमा ४२ तालीस २१, ३० त्रीस भाड़ा२वन माम मा थने ७२ तिर स्वप्न वियु छ तत्थणं सामी! अरहंत मायरो वा चक्करट्टिमायरो वा अरहंतंसि वा चक्करदिसि वा गब्भवक्कममाणसिं एएसिं तीसाए महासुमिणाणं इमे चोदसमहासमिणे पासित्ताणं पीडिबुझंति) मामा म प्रभुनी भात तेभ वतीनी भारी मात પ્રભુ તથા ચક્રવર્તીને ગર્ભમાં આવ્યા પછી આ ત્રીસ (૩૦) મહાસ્વપ્નમાંથી આ यौह (१४) भावनाने निधने प्रतिसुद्ध थायछे भेटले की तय छे. (तं जहागय उसमसीह, अभिसेय, दाम, ससिदिणयरं झयं, कुंभं । पउमसर,सागर, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy