SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४२ ज्ञाताधर्मकथाङ्गसूत्रे धानेन उच्छायितम् उन्नतम् 'धवलवस्थपच्चुत्युयं' धवलवस्त्रप्रत्यवस्तृतं-शुक्लवस्त्रसमाच्छादितं, 'विसिह' विशिष्ट श्रेष्ठं 'अंगसुहफासयं' अङ्गसुखस्पर्शम्, अङ्गस्य-शरीरस्य सुखः सुखयतीति सुखः मुखजनकः स्पर्शो यम्य तत् 'सुमउयं' मुमृदुकम् अतीव कोमलं भद्रासनं, धारिण्यै देव्यै रचयति कारयति, रच यित्वा तदनन्तरं श्रेणिको भूपः 'कोडुंबियपुरिसे' कौटुम्बिक पुरुषान् 'सहाबेई' शब्दयति आध्यति 'सदायित्ता' शब्दयित्वा=आहूय ‘एवं वयासी' एवमवादीत क्षिप्रमेव भो देवानुप्रियाः। 'अटुंगमहानिमित्तमुत्तत्थपाढए' अष्टाङ्गमहानिमित्तमूत्रार्थपाठकान्-अष्टौ भूकम्पोत्पातम्चमोल्कापातांङ्गस्फुरणस्वर व्यञ्जनलक्षणरूपाणि अङ्गानि यस्य तादृशं महानिमित्तं तस्य मूत्रा शब्दाथौ, तयोः पाठकास्तान् ज्योतिःशास्त्रनिपुणान्, 'विविहसत्थकुसले' विविधशास्त्रकुशलान्-अनेकशास्त्राभिज्ञान् 'सुमिणपाढए' स्वप्नपाठकान-स्वमार्थप्रतिबोधकान 'सद्दावेह' शब्दयत आयत 'सदावित्ता' आहूय च 'एयमाणनियं' एता. धवलवस्त्र से यह आच्छादित (ढका हुआ था) ईसका स्पर्श शरीर को सुखकारक था। (रयावित्ता कोडुंबियपुरिसे सहावेइ) भद्रासन स्थापित करवा देने के बाद राजाने उसी समय कौटुम्बिक पुरुषों को बुलवाया (सदावित्ता एवं वयासी) बुलाकर उनसे ऐसा कहा-(खिप्पामेव भो देवाणुप्पिया अटुं गमहानिमित्तमुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सदावेह) भो देबानुपिय? आपलोग शीघ्र ही भूकम्प उत्पात स्वम, उल्कापात, अगस्फुरण, स्वर व्यंजनरूप आठ अंगवाले महानिमित्त शास्त्र के अर्थ को कहने वाले अर्थात्-ज्योति शास्त्र के, ज्ञाता तथा विविधशास्त्रों में कुशल मति संपन्न ऐसे स्वप्न के अर्थ को समझाने वाले जनों को बुलाओ (सावित्ता एय. माणत्तियं खिप्पामेव पच्चप्पिणह) और बुलाकर हमें इसबात की खबर ववव ते ढांडत. तेनी २५श शरीरने सुमहतो. (रयावित्ता कोडंबियपुरिसे सदावेइ) मद्रासन स्थाच्या ५छी टुमनामधा माणसाने २२० यासाव्या, (सदावित्ता एवं चयासी) मालावीन तेयाने या प्रमाणे ज्यु. (खिप्पामेव भो देवाणुप्पिया अटुंगमहानिमित्तसुनत्थपाढए विविहसम्थकुसले सुमिण पाठए सदावेह) हे देवानुप्रिय! तभे राहीयी ५ (धरती: ५) उत्पात स्वप्न, ઉલ્કાપાત, અંગફુરણ, સ્વરવ્યંજનરૂપ આઠ અંગોવાળ, “મહાનિમિત્તશાસ્ત્રના અર્થને કહેનાર એટલે કે જ્યોતિષ શાસ્ત્રને જાણનારા તથા અનેક શાસ્ત્રોમાં પારંગત, મતિ संपन्न सेवा स्वप्नना अर्थाने सभावना२ भासाने मोसावा, सहावित्ता एयमा णतियं खिप्पामेव पचप्पिणह) मने मारावीन मभने मा वातनी तरतरी . શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy