SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका.सू.११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् १३९ टीका--'तएणं से सेणिए राया' इत्यादि । ततः खलु स श्रेणिको राजा 'अप्पणो' आत्मनः 'आदरसामंते' नातिदुरे नातिसमीपे समुचितस्थाने 'उत्तर पुरथिमे दिसीभाए' उत्तर पौरस्त्ये दिग्भागे-ईशानकोणे इत्यर्थः 'अट्ठभदासणाई' अष्टभद्रासनानि अष्टसंख्यकानि मंगलसूचकश्रेष्ठसिंहासनानि 'रयावेइ' रचयति इति सम्बन्धः भृत्येन स्थापयति, तानि कीदृशानोत्याह-'से यवत्थपचुत्थुयाई' श्वेतवस्त्रप्रत्यवस्तृतानि, धवलवस्त्रसमाच्छादितानि 'सिद्धत्थमंगलोवयारकयसंतिकम्माई' सिद्धार्थमङ्गलोपचारकृतशान्तिकर्माणि, सिद्धार्थमङ्गलोप. चारैः कृतानि शान्ति कर्माणि येषु-उपवेशकानां विघ्नोपशमनायावस्थापिताः धवल सर्पपा येषु तानि-तथाविधानीत्यर्थः। रचयति स्थापयति रचयित्वा 'जवणियं अंछावेइ' इत्युत्तरेण सम्बन्धः। जवनिकाम् आच्छादयति, पातयति, जवनिका-'पर्दा' इति भाषायाम् , महाराज्यर्थ भृत्यैः बन्धयतीत्यर्थः । कीदृशी जवनिका ?मित्याह-'णाणामणि-रयण-मंडियं' नानामणि-रत्न-मंडितां, विविधर्माणिक्यादिभिः, रत्नश्च मुशोभिताम्, 'अहिय पेच्छणिजख्वा' अधिक तएण से सेणिए राया इत्यादि ॥सूत्र ॥११॥ टीकार्थ-(तएणं) इसके बाद (से सेणिए राया) उस श्रेणिक राजाने (अप्पणो अदूरसामंते) अपने पास समुचित स्थान में (उत्तरपुरथिमे दिसी. भाए) ईशान कोण को ओर (अभदासणाई) आठभद्रासन-मंगल सूचक श्रेष्ठ आसन (रयावेइ) भृत्यों से स्थापित करवाये (सेयवत्थपच्चुत्थुयाई सिद्धत्थमंगलोक्यारकयसंतिकम्माइ) ये आसन श्वेतवस्त्र से ढके हुए थे तथा इन पर बैठनेवालों के विघ्नोपशमनार्थ धवल सर्षप इन के ऊपर रखे गये थे। (रयावित्ता णाणामणिरयणमंडियं, अहियपेच्छणिज्जरूवं मह. ग्गवरपट्टणुग्गयं, सहबहुभत्तिसचित्तट्ठाणं ईहामियउसभ, तुरयणर, तएणं से सेणिए राया इत्यादि ।मूत्र ११॥ टी-(तपणं) त्या२॥६ (से सेणिए राया) ते श्रेणुि नये (अप्पणोअदूरस मंते) पातानी पासे याज्य स्थान पर (उत्त पुरत्थिमे दसीभाए) नाम (अट्टमवासणाई) 18 मद्रासनी-मा सूय उत्तम सासनी(रयावेइ) ना४२॥ पासे भूच्या. (सेयवस्थपच्चुत्युयाइं सिद्धत्थमंगलोवयार कयसंतिकम्माई) 0 मासनो स३४ गाथी ढडिसi sai मेमना ५२ मेसनासઓના વિદને દૂર થાય એટલા માટે સફેદ સરસવ તેમના ઉપર મૂકવામાં આવ્યા હતા. (रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिजएवं महग्गवरपट्टगुग्गयं साहबहुभत्तिसयचित्तट्ठाणं ईहामिय-उसभ-तुरय-गर, मगर, विहग, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy