SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. स. ९ स्वप्नफलरक्षणोपायनिरूपणम् ११३ मे=मम सः असौ उत्तमः श्रेष्ठः, प्रधान: प्रवरः, माङ्गल्यः मङ्गलमयः स्वप्नः 'अण्णेहिं' अन्यैः एतत्स्वप्नभिन्नैः पावसुमिणेहिं' पापस्वप्नै: अशुभफलजनकैः स्वप्नैः ‘मा पडिह मिहि' मा प्रतिहन्येत-प्रतिहतो न भवेत्, परस्वप्नेन पूर्वस्वप्नो विफलो भवतीति स्वप्नशास्त्रम्, उक्तश्च 'इष्टंदृष्ट्वा स्वप्नं, न सुप्यते प्राप्यते फलं तस्य । नेया निशा सुधीभि-रहद्गुरुधर्म संस्तवतः ॥१॥ इति । 'इतिक टु' इति कृत्वा इति स्वमनसि विचार्य 'देवयगुरुजणसंबद्धाहि' दैवतगुरुजन संबद्धाभिः देवसम्बन्धिनीभिः, गुरुजनसम्बन्धिनीभिश्च पसत्याहि' प्रशस्ताभिः उत्तमाभिः, 'धम्मियाहिं' धार्मिकाभिः धर्मयुक्ताभिः 'कहाहि कथाभिःतन्नामोच्चारण-तद्गुणोत्कीर्तन-तच्चरित्र वर्णनादिरूप वचनपद्धतिभिः, तथाहिइत्ता एवं वासी) बैठकर उसने अपने मनमें ऐसा कहा-(मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं याव मुमिणेहिं पडिहमिहित्ति कटु) मेरा यह उत्तम प्रधान मंगलमय स्वप्न अन्य किन्हि पाप स्वप्नों से-अशुभफलजनक स्वप्नों से-प्रतिहत न हो जावे ऐसा चित्त में चिन्त. वनकर (देवयगुरुजणसंबद्धाहिं पसत्याहि धम्मियाहि-कहाहि) वह देव. संबन्धि गुरुजन संबन्धि कथाओं तथा प्रशस्त धर्म युक्त कथाओंद्वारा (सुमिणं जागरियं पडिजागरमाणीविहरइ) स्वप्न संरक्षण के निमित्त निद्रा को निवारण करती हुई जागती रही। वह फिर नहीं सोई ऐसा जो कहा है-उसका कारण यह है कि पूर्वदृष्ट शुभ स्वप्न सोजाने पर यदि अशुभ स्वप्न आ जाता है तो विफल होजाता है। स्वप्न शास्त्र में ऐसा ही कहा है-इष्ट स्वम को देखकर यदि प्राणी नही सोता है तो वह इत्ता एवं वयासी) मेसीन तेणे पोताना मनमा साम धु-(मा मे से उत्तमे पहाणे मंगल्ले मुमिणे अन्नेहिं जाव सुमिणेहि पडिहमिहित्ति कछु) मा३ ॥ ઉત્તમ, પ્રધાન, મંગળકારી સ્વપ્ન બીજા કોઈ પાપ સ્વાવડે--અશુભ ફળ આપનાર स्व नावडे-प्रतिउतन 25 तय भनमा माम चिंतन शने (देवयगुरुजणसंबद्वाहिँ पसस्थाहिं धम्मियाहिं कहाहि) ते हेक्ता समी, गुरुन समधी था। तेभ० प्रशस्त पाणी था। 4 (सुमिणं जागरियं पडिजागरमाणी विहरइ) સ્વપ્ન સંરક્ષણ માટે નિદ્રાનું નિવારણ કરતાં જાગતી રહી. તે પછી નિદ્રાવશ થઈ નહાતી” આમ જે કહેવામાં આવ્યું છે, તેનું કારણ એ છે કે, પૂર્વ સારૂં સ્વમ જોયા પછી નિદ્રાવશ થતાં અશુભ સ્વપ્ન આવે તે શુભ સ્વપ્નનું ફળ નિષ્ફળ નીવડે છે. સ્વમ શાસ્ત્રમાં એમ જ કહ્યું છે. કે જે ઈચ્છિત સ્વપ્ન જેવા પછી માણસ નિદ્રાવશ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy