SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गसूत्रे जिनकरूतबूरनवनीततूलस्पर्शे-आजिनक-मृगादिचर्मनिर्मितवस्त्रं, रूत-परिकर्मित कर्पासः, बूरः लक्ष्णवनस्पतिविशेषः नवनीतं 'मक्खन' इति प्रसिद्धं, तूलम्अर्कशाल्मल्यादिरूतं, तत्स्पर्शवत्स्पर्टी यस्य तत् तस्मिन्-निरतिशयमार्दवगुणोपेते, एतादृशे शयनीये 'पुव्यरत्तावरत्तकालसमयंसि' पूर्वरात्रापरत्रकालसमये पूर्वरात्रात रात्रे प्रथममहरात अपरत्रकाल:'अनन्तरकालोपलक्षितः समयः अवसरः, तस्मिन रात्रेः प्रथम-प्रहरादनन्तरं तत्कालमे वेत्यर्थः । यतः रा: प्रथमप्रहरदृष्टः स्वप्नो वर्षेण फलति, द्वितीयमहरजातश्चमासाष्टके नेत्यादि, सन्तति प्रसवश्च सार्द्ध सप्तरात्रिन्दिवाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु संजायते, इति कृत्वा सूत्रे पूर्वरात्रापरत्रकालसमये' इत्युक्तम् उक्तञ्च स्वमशास्त्र "रात्रः प्रथमे यामे, दृष्टः स्वमश्च फलति वर्षेण । स्वप्नो द्वितीययामे, फलति च मासाष्टकेन नियमेन ॥१॥ जातस्तृतीययामे, षण्मासानुर्ययाम संदृष्टः । पक्षेण फलति प्रात, दृष्टः स्वप्नश्च तत्कालम् ॥२॥" 'मुत्तजागरा' सुप्तजागरा-किश्चिन्निद्राणा किचि जाग्रतीति न केवलं सुप्तावस्थायां जाग्दवस्थायां वा स्वमदर्शनं भवतीति 'सुप्तजागरे'-त्युक्तम् । 'ओहीरमाणी' गरूयबूरणवणीयतुल्लफासे) मृगादिके चर्म से निर्मित वस्त्र का नाम आजिनक, परिकर्मित कपास का नामरूत चिकनी विशेष वनस्पतिका नाम बूर मक्खन का नाम नवनीत तथा अर्क (आकरा) आदि की मई का नाम तूल है। शय्या का स्पर्श इन सब के स्पर्श के समान मृद (कोमल) थीअर्थात्-यह शय्यानिरतिशय मार्दव गुण से युक्त थी। (ऐसी शय्या पर वह धारिणीदेवी सो रही थी) (पुन्धरत्तावर त्तकालसमयंसि) रात्रि के प्रथम प्रहर के बाद के काल में अर्थात् रात्रि के प्रथम प्रहर के व्यतीत होते ही-(सुत्तजागरा) कुछ २ सोती हुई कुछ २ जागती हुई अवस्था में 'ओहीरमाणी' बार बार निद्रा के झोंकों का अनुभव करती બનાવવામાં આવેલા વસ્ત્રનું નામ આજિનક, રૂથી બનાવવામાં આવેલ વસ્ત્રનું નામ ત” એક જાતની વિશેષ પ્રકારની સુંવાળી વનસ્પતિનું નામ “બૂર, માખણનું નામ 'नवनीत' अने 24 (131) कोरेन। ३नु नाम 'तूस' छ. शय्यानो स्पशा બધાના જે મૃદુ (કોમળ હતું, અર્થાત્ આ શય્યા અતિશય માર્દવ ગુણવાળી હતી. (पुच्चरत्तावरत्तकालसमयंसि) रात्रिना पडा पडा२ पछी अर्थात् रात्रिनो पहले। ५२ ५। थतi (सुत्तजागरा) म निद्रावस्थामा (ओहीरमाणी) पाचार શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy