SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०४० अ.श.११-१४ भवसिद्धिकसप्तशतकानि ६७५ मदन्त ! तदेवं भदन्त ! इति, हे भदन्त ! नीललेश्य भवसिद्धिकविषये यद् देवानुभियेण कथितं तत्सर्व सर्वथैव समिति कथयित्वा गौतमो यावत् यथासुखं विहरतीति ॥ ॥ चत्वारिंशत्तमे शतके दशम संज्ञिमहायुग्मशतं समाप्तम् । ४०११०॥ ११-१४ संनिमहाजुम्मसयाई' मूलम्-एवं जहा ओहियाणं सन्नि पंचिंदियाणं सत्त सयाणि भणियाणि एवं भवसिद्धिएहि वि सत्त सयाणि कायव्वाणि । नवरं सत्तसु वि सएसु सव्व पाणा० जाव णो इणट्रे समटे, सेसं तं चेव । सेवं भंते! सेवं भंते ! त्ति । भवसिद्धिय सया समत्ता चत्तालीसइमे सए ११-१४ सन्निमहाजुम्मसयाणि समत्ताणि छाया--एवं यथोधिकानि संक्षिपञ्चेन्द्रियाणां सप्त शतानि भणितानि एवं भवसिद्धिकरपि सपशतानि कर्तव्यानि । नवरं सप्तस्वपि शतेषु सर्वपाणा यात् नायमर्थः समर्थः। शेषं तदेव । तदेवं भदन्त ! तदेवं भदन्त ! इति । ॥ भवसिद्धिकशतानि समाप्तानि ॥ चत्वारिंशत्तमे शतके एकादशादारभ्य चतुर्दशं संज्ञिमहायुग्मशतं समाप्तम् । ४०।११-१४। वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। ॥४० वें शतक में यह १० वां संज्ञि महायुग्म शत समास ४०-१०॥ शतक ४० ग्यारहवां, बारहवां, तेरहवां, और चौदहवां, महायुग्म शत 'एवं जहा ओहियाणि सनिपचिदियाण सत्त सयाणि भणियाणि एवं भवसिद्धिएहि वि सत्त सथाणि कायव्वाणि ।४०-१०॥ પ્રમાણે કહીને ગૌતમસવામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. ચાળીસમા શતકમાં આ દસમું સંજ્ઞિમહાયુગ્મ શતક સમાપ્ત ૫૪૦-૧ના અગ્યારમા બારમા તેરમા ચૌદમા મહાયુને પ્રારંભ–एवं जहा ओहियाणि सन्नि चिंदियाण सत्त सयाणि भणियाणि एवं भवसिद्धिए हि वि सत्त प्रयाणि कायव्वाणि' શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy