SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ - - भगवतीस्त्रे __ अथ षष्ठं शतकं पारभ्यते मूलम्-काविहा णं भंते ! कण्हलेस्सा भवसिद्धिया एगिदिया पन्नत्ता एवं जहेव ओहि उद्देसओ। कइविहा गं भंते ! अणंतरोववन्नगा कण्हलेस्सा भवसिद्धिया एगिदिया पन्नत्ता जहेव अणंतरोववन्नगा उद्देसओ ओहिओ तहेव । कइविहाणं भंते ! परंपरोववन्नगा कण्हलेस्सी भवसिद्धिय एगिदिया पन्नत्ता ओहिओ भेओ चउकओ जाव वणस्सइकाइय त्ति । परंपरोववन्न कण्हलेस्स भवसिद्धिय अपजत्तसुहुमपुढवाकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरिमंते त्ति। सव्वत्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयव्वो। कहि णं भंते ! परंपरोववन्न कण्हलेस्स भवसिद्धिय पज्जत्तबायरपुढवीकाइया गं ठाणा पन्नत्ता एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लटिइयत्ति । एवं एएणं अभिलावेणं कण्हलेस्स भवसिद्धिय एगिदिएहिं वि तहेव एकारस उद्देसगसंजुत्तं छठं सयं ।सु०१॥ चोत्तीसइमे सए छटुं एगिदियसयं समत्तं छाया--कतिविधाः खलु भदन्त ! कृष्णलेश्पभवसिद्धिका एकेन्द्रियाः मज्ञप्ताः ? यथैवौधिकोदेशकः । कतिविधाः खलु भदन्त ! अनन्तरोपपन्नकाः कृष्णलेश्या भवसिद्धिका एकेन्द्रियाः प्रज्ञप्ताः यथैवानन्तरोपपन्नकोद्देशक औंधिकस्तथैव । कतिविधाः खलु भदन्त ! परम्परोपपन्नकाः कृष्णलेश्या भवद्धिकैकेन्द्रियाः प्रज्ञप्ताः ? गौतम ! पञ्चविधाः परम्परोपपन्नकाः कृष्णलेश्य भवसिदिकैकेन्द्रियाः प्रज्ञप्ताः औधिको भेद श्चतुष्को यावद्वनस्पतिकायिकाः इति । परंपरोपपन्न कण्ह लेश्यमवसिद्धिकापर्याप्तसूक्ष्मपृथिवीकायिकः खलु भदन्त ! एतस्या रत्नप्रभायाः पृथिव्याः एवमेतेनाभिलापेन यथैवौधिक उद्देशक: यावल्लोकचरमान्त इति । सर्वत्र कृष्णलेश्येषु भवसिद्रिकेषु उपपातयितव्यः कुत्र खलु भदन्त ! परम्परोपपन्न कृष्णलेश्यभवसिद्धिकपर्याप्तवादरपृथिवी શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy