SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ - % 3D अमेयचन्द्रिका टीका २०३४ अ. २०१०५ विनहगत्योत्पातनिरूपणम् ३९१ पर्याप्त वक्ष्म बादर भेदेनोपपातयितव्यः । चतुष्पकारकेषु वायुकायिकेषु तथाचतुष्पकारकेषु वनस्पतिकायिकेष्वपि अपर्याप्त बादरतेजम्कायिकस्योपपातो वर्णनीय इति । 'एवं पज्जत्त बायरतेउकाइओ वि एएसु चेव ठाणेसु उववाएयनों एवम् अपर्याप्त बादरतेजस्कायिकस्य बायुवनस्पतिकायिकेषु उपपातो दर्शित स्तेनैव रूपेण पर्याप्त बादरतेजस्कायिकस्यापि प्रत्येकं चतुर्विधेषु पृथिव्यप्तेजोपायुवनस्पतिकायिकेषूपपातो वर्णनीय इति । 'वाउकाइय-वणस्सहकाइयाणं जहेव पुढवीकायत्ते उववाओ तहेव माणियन्बो' वायुकायिक वनस्पतिकायिकानां चतु. विधानाम् यथैव पृथिवीकायिकतया-पृथिवीकायिकरूपेणोपपातः कथित स्तथै वैषाम् अत्रापि उपपातो भणितव्यः, आलापप्रकारश्च स्वयमेवोहनीयः । पूर्वमधो. उववाएयव्वो जिस प्रकारसे चतुर्विध पृथिवीकायिकों में अपर्याप्त बादरतेजस्कायिक का उपपात दिखाया गया है। उसी प्रकार से चतु. विध वायुकायिकों में और चतुर्विध वनस्पतिकायिकों में भी उसकाअपर्याप्त बादरतेजस्कायिकका-उपपात कह लेना चाहिये । ___'एवं पज्जत घायरतेउकाहओ वि एएसु चेव ठाणेसु उववाएयव्यो' इसी रीति के अनुसार पर्यापन बादरतेजस्कायिक का भी चतुर्विध पृथिवीकायिकोंमें, चतुर्विध अकायिकोंमें, चतुर्विध तेजस्कायिकोंमें, चतुर्विध वायुकायिकों में और चतुर्विध वनस्पतिकायिकों में उपपात कह लेना चाहिये । 'वाउकाइयवणस्सइकाइयाणं जहेव पुढवीकाइयत्ते उववाभो तहेव भाणियन्यो' चतुर्विधवायुकायिकों का और चतुर्विध वनस्पतिकायिकों का जैसा पृथिवीकायिकों में उपपात कहा गया है उसी प्रकार से इनका यहां पर भी उपपात कह लेना चाहिये । इस અપર્યાપ્ત બાદર તેજસ્કાયિકને ઉત્પાત કહ્યો છે. એ જ પ્રમાણે ચાર પ્રકારના વાયુકાયિકમાં અને ચાર પ્રકારના વનસ્પતિકાયિકોમાં પણ તેને અપર્યાપ્ત બાદર તેજસ્કાયિકને ઉપપાત કહે જોઈએ. ‘एवं पज्जत्तबायरतेउकाइयो वि एएसु चेव ठाणेसु उववाएयव्वो' IN પ્રમાણે પર્યાપ્ત બાદર તેજસ્કાયિકાને પણ ચાર પ્રકારના પૃથ્વીકાચિકેમાં ચાર પ્રકારના અકાયિકામાં ચાર પ્રકારના તેજરકાચિકેમાં ચાર પ્રકાર વાયુ. કાયિકમાં અને ચાર પ્રકારના વનસ્પતિકાયિકોમાં ઉપપાત કહેવો જોઈએ. 'वाउक्काइय वणस्सइकाइयाणं जहेव पुढवीकाइयत्ते उववाओ तहेव भाणियव्वो' ચાર પ્રકારના વાયુકાયિકને અને ચાર વનસ્પતિકાયિકને ઉપપાત પૃથ્વી શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy