SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ममेयचन्द्रिका टीका श०३४७.१ अ. श.१ १०१ एकेन्द्रियजीवनिरूपणम् ३१३ ‘एवं अपज्जत्त सुहुम पुढवीकाइयो पुरथिमिल्ले चरिमंते समोहणावे ता पच्चस्थिमिल्ले चरिमंते बायरपुढवीकाइसु अपज्जत्तपसु उववाएयगो' एवं यथाअपर्याप्त सूक्ष्म पृथिवीकायिकस्य रत्नप्रभापृथिव्याः पूर्वभागात् समवहननानन्तरं रत्नप्रभापृथिव्याः पश्चिमभागे पर्याप्त सूक्ष्मपृथिवी कायिकेषु उपपातो दर्शित स्तथैव अपर्याप्त सूक्ष्म पृयिवीकायिकः तं पौरस्त्ये चरमान्ते समवघात्य-तस्य समुद्घातं करियित्वा पाश्चात्ये चरमान्ते बादरपृथिवीकायिकेषु अपर्याप्तकेषु उपपातयितव्यः। अपर्याप्त मूक्ष्म पृथिवीकायिकः खलु भदन्त ! अस्या रत्नप्रभायाः पृथिव्याः पूर्वचरम भागे समवहतः समवहत्य यः खलु रत्नप्रभायाः पश्चिमे भागे अपर्याप्त बादर एक समयवाले दो समयवाले अथवा तीन समय वाले विग्रह से उत्पन्न होता है ।२ ____ एवं अपज्जत्त सुहमपुढविकाइओ पुरथिमिल्ले चरिमंते समोहणावेत्ता पच्चस्थिमिल्ले चरिमंते बायर पुढवीकाइएसु अपज्जत्तएप्सु उववाएयव्यों जैसा अपर्याप्त सूक्ष्म पृथिवीकाधिक का रत्नप्रभा पृथिवी के पूर्व भाग से समुद्धात होने के अनन्तर रत्नप्रभा पृथिवी के पश्चिम भाग में पर्याप्त सूक्ष्म पृथिवीकायिकों में उपपात दिखाया है उसी प्रकार से-वैसा ही-अपर्याप्त सूक्ष्मपृथिवीकायिकका पूर्वदिशा के चरमान्त में समुद्घात करवा कर पश्विमदिशा के चरमान्त में अपर्याप्त वादर पृथिवीकायिकों में उत्पाद दिखलाना चाहिये। इस सम्बन्ध में आलाप प्रकार ऐसा है-हे भदन्त ! कोई अपर्याप्त सूक्ष्मपृथिवीकायिक जीव रत्नप्रभा पृथिवी के पूर्व चरम भाग में मरा और मरकर वह रत्नप्रभापृथिवी के पश्चिम भाग में अपर्याप्त बादर पृथिवीकायिकों में उत्पन्न તે કારણથી એવું કહ્યું છે કે-તે એક સમયવાળા, બે સમયવાળા અથવા ત્રણ સમયવાળા વિગ્રહ (શરીર)થી ઉત્પન્ન થાય છે. ___ एवं अपज्ज त्त सुडुम पुढविकाइओ पुरथिमिल्ले चरिमंते सभोहणावेत! पच्चथिमिल्ले चरिमंते ! बायरपुढविका इएस अपज्जत्तएसु उववाएयव्वो' અપર્યાપ્તક સૂફમ પૃથ્વિકાયિકનો રત્નપ્રભા પૃવિના પૂર્વ ભાગથી સમુદ્દઘાત થયા પછી રત્નપ્રભા પૃથ્વિના પશ્ચિમ ભાગમાં પર્યાપ્તક સૂફમપૃથ્વીકાયિકોમાં ઉપપાત જે પ્રમાણે બતાવ્યા છે, એજ પ્રમાણે અપર્યાપ્તક સૂમ પૃથ્વિકાયિક નો પૂર્વ દિશાના ચરમાનમાં સમુદુઘાત કરાવીને પશ્ચિમ દિશાના ચરમાતમાં અપર્યાપ્તક બાદર પૃવિકાયિકોમાં ઉત્પાદ બતાવવો જોઈએ. આ સંબંધમાં આલાપને પ્રકાર આ પ્રમાણે ને છે–હે ભગવન કોઈ અપર્યાપ્તક સૂમપ્રથ્વિી કાયિક જીવ રતનપ્રભા પૃથ્વીના પૂર્વ ચરમ ભાગમાં મરણ પામે અને મરણ શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy