SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१४ भगवतीसूत्रे चक्रवाल । ६ अर्द्धचक्रवाला 9 ऋज्वायतया श्रेण्या उत्पद्यमानः एक सामयिकेन वित्रहेणोपयेत । एकतो वक्रया घेण्योत्पद्यमानः द्विसामयिकेन विग्रहेणोत्पर्धेत । द्विधातो चक्रया पोत्पद्यमानः त्रिसामायिकेन दिग्रहेणोत्पद्येत तत्चेनार्थेन गौतम ! याबद उस्पद्ये । अपर्याप्तमृक्ष्मपृथिवीकायिकाः खल भदेव ! एतस्याः रत्नप्रभायाः पृथिव्याः पौरस्त्ये चरमान्ते समवहतः, समवहस्य यो भव्यः एतस्या रत्नमभायाः fear पादचाये चरमान्ते पर्याप्तसूक्ष्मपृथिवीकायिकतया उत्पतुम्. स खलु भदन्त ! कति सामयिकेन चिमण उत्पद्येत ? गौतम ! एकसामयिकेन वा शेष' तदेव, यावसचे नार्थेन यावद् विग्रहेणोत्पद्येव । एवम् पर्याप्त सूक्ष्मपृथिवीकायिकः पौरस्त्ये चरमान्ते समवधाय पाश्चात्ये चरमान्ते बादरपृथिवीकायिकेषु अपर्याप्त केषु उपपातयितव्यः, तदा तेष्वेव पर्याप्त केषु ४, एवम् अष्कायिकेषु weat आलापकाः सूक्ष्मेरपर्याप्तकैः उदा पर्याप्त के बादरे अपर्याप्त के तदा पर्याप्तः उपपातयितव्यः । एवमेव सूक्ष्मतेजस्कायिकैरपि अपर्याप्त कः तदा पर्याप्त कैरुपपातयितव्यः अपर्याप्तसूक्ष्मपृथिवीकायिकः खलु भदन्त । एतस्या रत्नममायाः पृथिव्याः पौरस्त्ये चरमान्ते समवहतः, समवहस्य यो भन्यो मनुष्यक्षेत्रे अपर्याप्त वादरतेजस्कायिकतया उत्पत्तुं स खलु भदन्त ! कति सामयिकेन विग्रहेणोत्पद्येत, शेषं तदेव । एवं पर्याप्तबादर तेजस्कायिकतया उपपातयितव्यः वायुकायिकेषु सूक्ष्मवादरेषु यथा अप्कायिकेषु उपशतित स्तथा उपपातयितव्यः, एवं वनस्पतिकायिकेष्वपि ॥२०॥ सू०-१ टीका- 'कविहा णं भंते ! एनिंदिया पनता' कतिविधाः - कतिप्रकारका ३४ वां शतक ३३ वे शतक में एकेन्द्रिय जीवों का निरूपण किया अब इस ३४ वे शतक में भी उन्ही एकेन्द्रिय जीवों का निरूपण विग्रह गति आदि रूप प्रकारान्तर से किया जावेगा । इसी कारण इस ३४ वें शतक का कथन जो कि १२ शतकों वाला है सूत्रकार करते हैं- 'कइविहाणं भंते ! एगिंदिया पण्णत्ता' इत्यादि । નાચોત્રીસમા શતક ના પ્રારંભ-પહેલે ઉદ્દેશી તેત્રીસમા શતકમાં એકેન્દ્રિયાનું નિરૂપણ કરવામાં આવ્યુ છે, હવે આ ૩૪ ચાત્રીસમા શતકમાં પણ એ એકેન્દ્રિય જીવાનુ જ વિગ્રહ ગતિ વિગેરે પ્રકારાન્તરથી નિરૂપણ કરવામાં આવશે, એ કારણથી આ ૩૪ ચૈત્રીસમા શતકનું उथन सूत्रकार अरे छे. २मा शत बार शतीवाणु छे - 'कइविहा ण भंते ! एििदया पण्णत्ता' छत्याहि શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy