SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३३ उ.२ सू०१ अनन्तरोपपम्नक ए० निरूपणम् २६५ अनन्नरोपपत्रकसूक्ष्मवादरभेदमिमानां पृथिव्यादि बनस्पतिकायिकान्तानामेकेन्द्रियजीवानां कर्मप्रकृतिसत्सबन्धनवेदनविषये यद् देवानुपियेण कथितम्, तत्सर्वम् एवमेवेति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा संयमेन तपसाऽऽत्मानं भावयन् विहरतीति ।।३३-२॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषा कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्यनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीमूत्रस्य" प्रमेयचन्द्रिकारख्यायां व्याख्यायाम् त्रयस्त्रिंशत्तमशतकस्य द्वितीयोद्देशकः समाप्तः ॥३३-२॥ सबसर्वथा सत्य ही है २। ऐसा कहकर गौतमस्वामीने प्रभुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर वे संयम और तप से आत्माको भावित करते हुए अपने स्थान पर विराजमान हो गये। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके तेतीसवें शतक का दूसरा उद्देशक समाप्त ॥३३-२॥ આપ દેવાનુપ્રિયનું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રી ને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૧૪ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના તેત્રીસમા શતકને બીજો ઉદ્દેશ સમાપ્ત ૩૩રા શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy