SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०३१ उ. १ सू०१ चतुर्युग्मनिरूपणम् १५७ नैरयिकेभ्य उत्पद्यन्ते ? तिर्यग्भ्यः ? पृच्छा, गौतम ! नो नैरयिकेभ्य उत्पद्यन्ते । एवं नैरयिकाणामुपपातो यथा व्युत्क्रान्ती तथा भणितव्यः । ते खलु भदन्त । जीवा एकसमयेन कियन्त उत्पद्यन्ते १ गौतम । चत्वारो वा अष्टौ वा द्वादश वा पोडश बा, संख्याता वा असंख्याता वा उत्पद्यन्ते । ते खलु भदन्त ! जीवाः कथमुत्पद्यन्ते ? गौतम ! स यथानामकः प्लवकः प्लवमानः अध्यवसाय • एब यथा पञ्चविंशतितमे शते अष्टमोद्देशके नैरयिकाणां वक्तव्यता तथैव इहापि भणितथ्या, यावदात्मप्रयोगेण उत्पद्यन्ते नो परप्रयोगेग उत्पद्यन्ते । रत्नप्रभा पृथिवी क्षुद्रकृतयुग्मनैरयिकाः खलु भदन्त । कुत उत्पद्यन्ते । एवं यथा औधिक नैरयिकाणां वक्तव्यता सैव रत्नप्रभायामपि भणितव्या यावत् नो परप्रयोगेण उत्पधन्ते । एवं शर्कराप्रभायामपि यावदधः सप्तम्याम्, एवमुपपातो यथा व्युत्क्रा । 'असंही खलु प्रथमां द्वितीयां सरीसृपाः तृतीयां पक्षिणः' गाथया उपपात froयाः शेष तथैव । क्षुद्रव्योज नारकाः खलु मदन्त ! कुन उत्पद्यन्ते ? किं नैरयिकेभ्यः ? उपपातो यथा व्युत्क्रान्तौ । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! त्रयो वा सप्त वा, एकादश वा पञ्चदश वा, संख्येया वा, असंख्येया वा उत्पद्यन्ते । शेषं यथा कृतयुग्मस्य, एवं यावत् अधःसप्तम्याम् | क्षुद्रद्वापरयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते एवं ra क्षुद्रकृतयुग्माः । नवरं परिमाणं द्वौ वा षड् वा, दश वा, चतुर्दश बा, संख्येया वा, असंख्येया वा, शेषं तदेव यावदधः सप्तम्याम् । क्षुद्रकल्योज नैरयिकाः खलु भदन्त ! कुन उत्पद्यन्ते ? एवं यथैव क्षुदकतयुग्मा नवरं परिमाणम् एको वा, पञ्च वा, नत्र वा त्रयोदश वा संख्येया वा, असंख्येया वा, उत्पद्यन्ते, शेषं तदेव । एवं यावदधः सप्तम्याम् । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥ म्र० १ ॥ एकतीसवें शतक का पहेला उद्देशक का प्रारंभ तीस वें शतक के अन्त में चार समवसरण कहे गये हैं इसलिये चतुष्टय के साधर्म्य से चतुर्युग्म की वक्तव्यता को लेकर अट्ठाईस उद्दे शकों से युक्त एकतीसवां शतक, सूत्रकार प्रारम्भ करते हैं, जिसके એકત્રીસમા શતકના પ્રારંભ पहेली उद्देश.. ત્રીસમા શતકના અ`તમાં ચાર સમવસરણેા કહેવામાં આવ્યા છે. તેથી ચારપણાના સાધથી ચારપાવાળા અઠયાવીસ ઉદ્દેશાઓવાળા એકત્રીશમા શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy