________________
१५०
भगवतीस्त्रे अथ चतुर्थाधेकादशान्ता उद्देशकाः पारभ्यन्ते तृतीयो देशकं निरूप्य क्रमपाप्तान चतुर्थायेकादशान्तान् उद्देशकान् निरूपयमाह-एवं एएणं कमेणं' इत्यादि ।
मूत्रम्-एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहपि जाव अचरिमो उद्देसो नवरं अणंतरा चत्तारि वि एकगमगा, परंपरा चत्तारि वि एकं गमएणं, एवं चरिमा वि अचरिमा वि एवं चेव । नवरं अलेस्तो केवली अजोगी न भण्णइ । सेसं तहेव, सेवं भंते ! सेवं भंते ! त्ति ॥सू०१॥
एएवि एकारस वि उद्देसगा ॥४-११॥
तीसइमं समवसरणसयं समत्तं छाया-एवमेतेन क्रमेण यैव बन्धिशत के उद्देशकानां परिपाटी सैव इहापि याक्दचरम उद्देशकः । नवरमनन्तराश्चत्वारोऽपि एकगमकाः परम्पराश्चत्वारोऽपि एकगमकेन, एवं चरमा अपि, अवरमा अपि एवमेव । नवरम् अलेश्यः केवली अयोगी न भण्य ते शेष तथैव । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥मू० १॥
एते एकादशापि उद्देशकाः ।४-११॥
त्रिंशत्तमं समवसरणशतं समाप्तम् ॥३०॥ टीका-एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी' एवमेतेन क्रमेण यैव बन्धिशतके षड्विंशतितमे शतके उद्देशकानां प्रथमोद्देशकादारभ्यैका. दशोद्देशकान्तानां परिपाटी प्रकाररूपा कथिता 'सच्चेव इहंपि जाच अवरिमो
चौथा उद्देशाका प्रारंभ - एवं एएणं कमेणं जच्चेव बंधितए उद्देसगाण'-इत्यादि
टीकार्थ--'एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी 'इस प्रकार इस क्रम से जो बन्धि शतक में छाइस २६ वे शतक में उद्देशकों की-प्रथम उद्देशक से लेकर ग्यारह वे उद्देशक तक के उद्देशको
यथा उद्देशाने। प्रारम-- 'एव एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं' त्या
टी -एवं एएणं कमेणं जच्चेव बंधिसए उद्देस गाण परिवाडी या રીતે કમથી બંધી શતકમાં એટલે કે છવીસમા શતકમાં ઉદ્દેશાઓ-એટલે કે પહેલા ઉદ્દેશાથી લઈને અગિયારમાં ઉદ્દેશા સુધીના ઉદ્દેશાઓને કેમ કહેલ છે.
શ્રી ભગવતી સૂત્ર : ૧૭