________________
भगवतीसूत्रे देशी मृदुको देशी गुरुको देशाः लघुका देशाः शीताः देश उष्णो देशः स्निग्धो देशाः रूक्षाः २, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३ । देशः कर्कशो देशी मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ । देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः
लघु, अनेक देशों में शीत, एकदेश में उष्ण, और एकदेश में रुक्षदर्श वाला हो सकता है १, इसका द्वितीय भंग इस प्रकार से है- 'देश: कर्कशः, देश मृदुकः, देशो गुरु, देशा लघुकाः, देशाः शीताः, देश उष्णः, देश: स्निग्धो, देशाः रूक्षाः २' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एक देश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है - 'देशः कर्कशः देशो मृदुकः, देशो गुरुकः, देशाः लघुकाः, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशो रूक्षः ३' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्षस्पर्श वाला हो सकता है ३ इसका चतुर्थ भंग इस प्रकार से है'देशः कर्कशः, देशो मृदुक, देशी गुरुकः, देशाः लघुकाः, देशाः शीता। देश उष्गः, देशाः स्निग्धाः, देशाः रूक्षा:' इसके अनुसार वह एक देश
1
શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પવાળા होय छे. या रीते मा पडे। लौंग छे. १ अथवा ते ' देशः कर्कशः देशो मृदुकः देशो गुरुको: देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धो देशाः रूक्षाः २' येताना शमांश उद्देशमां भृहु मेऽद्देशमां गु३ अने દેશેામાં લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અનેક देशोभां इक्ष स्पर्शवाणी होय छे. या जीले लौंग छे. २ अथवा ते ' देशः कर्कशः देशो मृदुकः देशो गुरुकः देशाः लघुकाः देशाः शीताः देश उच्गः, देशः : स्निग्ध : देशो रूक्षः ३' ते पोताना शमां ने देशभां भृटु उद्देशमां गु३ अने દેશમાં લઘુ અનેક દેશેમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને
उद्देशमां ३क्ष स्पर्शवाणी होय छे. आ त्रीले लौंग छे उ अथवा ते 'देशः कर्कशः देशो मृदुकः देशो गुरुकः, देशा लघुकाः, देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः ४' ते पोताना उद्देशमां अश उद्देशमां भृटु श्रेडेशभां
શ્રી ભગવતી સૂત્ર : ૧૩