________________
प्रमैचन्द्रिका टीका श०२० उ. ५ सू०९ अनन्तप्रदेशि के सप्ताष्टस्पर्शगत भङ्गनि० ९०१ देश: रूक्षाः ४, सर्वो मृदुको देशी गुरुको देशी लघुको देशाः शीताः देशा उष्णा देशः स्निग्धो देशो रूक्षः १, सर्वो मृदुको देशी गुरुको देशो लघुको देशाः शीताः देशा उष्णा देशः स्निग्धो देशाः रूक्षाः २, सर्वो मृदुको देशी गुरुको देशी लघुको देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशी रूक्षः ३, सर्वो मृदुको देशी गुरुको
एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, शीत, और उष्ण पद में बहुवचन करके जो ४ भंग बनते हैं वे इस प्रकार से हैं - 'सर्वः मृदुकः, देशः गुरुकः, देशो लघुकः, देशाः शीताः, देशा उष्णाः, देशः स्निग्धो, देशी रूक्षः १' इसके अनुसार वह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है इस द्वितीय भंग के अनुसार वह 'सर्वो मृदुकः, देशी गुरुकः, देशो लघुकः, देशाः शीताः, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः २' सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'सर्वो मृदुकः, देशो गुरुकः, देशो लघुकः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षः ३' इस तृतीय
શીત એકદેશમાં ઉષ્ણુ અનેક દેશેામાં નગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પશવાળા હાય છે. આ ચેાથેા ભંગ છે. ૪ હવે શીત અને ઉષ્ણુ પટ્ટમાં મહુવચનની યાજના કરીને જે ચાર ભગા થાય છે તે બતાવવામાં આવે છે. ते या प्रमाथे छे.—'सर्व' : मृदुकः देशः गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्षः ' अथवा ते पोताना सर्वाशथी મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશ વાળા ડાય છે. ૧ અથવા તે 'सर्वो मदुकः देशी गुरुकः देशो लघुकः देशाः शीताः देशा उष्ण: देशः स्निग्धः देशाः रूक्षाः २' पोताना सर्वांशथी भृडु श्रेऽद्देशमां गुड् मेऽद्देशमां લઘુ અનેક દેશેામાં શીત અનેક દેશોમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પશવાળા હાય हे. આ બીજો ભ’ગ छे. २ અથવા ते 'सर्वो मदुकः देशो गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष: ३' पोताना सर्वांशी मृदु -
શ્રી ભગવતી સૂત્ર : ૧૩