________________
प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि० ८९५ सर्वः कर्कशी देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशो रूक्षः३, सर्वः कर्कशो देशाः गुरुकाः देशाः लघुकाः देशाः शीता: देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः ४ । एवं क्रमेण चतुर्य चतुष्कस्य कर्कश मुख्यस्य वाला हो सकता है, १, 'सर्वः कर्कशः, देशा गुरुकाः, देशाः लघुकाः, देशाः शीताः, देशा उष्णाः, देशः स्निग्यः, देशाः रूक्षाः २' अथवाइस भंगके अनुसार वह सर्वाश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'सर्व: कर्कशः, देशाः गुरुकाः, देशाः लघुकाः, देशाः शीनाः, देशा उध्याः देशाः स्निग्धाः, देशः रूक्षः३' अथवा-इस तृतीय भंग के अनुसार वह सर्वांश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, 'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुकाः देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' अथवा- इस चतुर्थ भंग के अनुसार वह सर्वाश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु. अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, इस क्रम से कर्कश मुख्यतावाले पडa A1 छ. १ मा त 'सर्वः कर्कशः देशाः गुरुकाः देशा: लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः२' पोताना सशिथी । अने। દેશમાં ગુરૂ અનેક દેશમાં લઘુ એક દેશમાં શીત અનેક દેશમાં ઉષ્ણ અને એક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ રીતે मा भान छ. २ मा 'सर्वः कर्कशः देशाः गुहकाः, देशा: लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशः रूक्षः३' पोताना सवशिथी त કર્કશ અનેક દેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશમાં ઉષ્ણુ અનેક દેશોમાં સિનગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. से शत मा श्री An छ. 3 Aथत 'सर्वः कर्कशः देशाः गुरुकाः, देशाः लघुकाः देशाः शीवाः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना સર્વાશથી કર્કશ અનેક દેશોમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશમાં ઉષ્ણ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે હેય છે. એ રીતે આ ચોથે ભંગ છે. ક આ પ્રમાણેના કમથી
શ્રી ભગવતી સૂત્ર : ૧૩