________________
प्रमेयचन्द्रिका टीका श०२० उ०५ स्०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८५३ बत्तीसं भंगा' एते द्वात्रिंशदङ्गा उपर्युक्ता भवन्तीति, एषा द्वितीया द्वात्रिंशिका २ । 'सव्वे कक्खडे सव्वे सीए सव्वे निद्धे देसे गरुए देसे लहुए' सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशो गुरुको देशी लघुकः, 'पत्थवि बत्तीसं गंगा' अत्रापि द्वात्रिंशदङ्गा भवन्तीति, कर्कशशीत स्निग्धेन सह गुरुलघुकयोरेव खानेnearest चत्वारो भङ्गाः ४, कर्कशशीवरूक्षेण सह गुरुकलघुकयोरेकत्वाने कत्वाभ्यां पुनश्वत्वारो भङ्गाः ४ । एवम् शीतस्थाने 'उसिणे' दवा कर्कशोष्णस्निग्धेन सह गुरुलघुकयोरेकत्वानेकस्वाभ्यां पुनश्चत्वारः ४ । कर्कशोष्ण
सोलह भंग किये गए हैं उसी प्रकार से मृदुक के साथ भी १६ भंग कर लेना चाहिये, 'एए बत्तीसं भंगा' इस प्रकार से ये ३२ भंग हैं, यह द्वितीय द्वात्रिंशतिका है तृतीय द्वात्रिंशतिका इस प्रकार से है'सव्वे कक्खडे, सव्ये सीए, सबत्रे निद्धे, देसे गरुए, देसे लहुए' यह इसका प्रथम भंग है, इसके अनुसार वह सर्वांश में कर्कश सर्वांश में शीत, सर्वांश में स्निग्ध, एकदेश में गुरु और एकदेश में लघु स्पर्शाला हो सकता है १, यहां पर कर्कश, शीत, स्निग्ध के साथ गुरु और लघु इन्हें एकत्व और अनेकत्व में रखने से ४ भंग होते हैं, कर्कश, शीत, रूक्ष के साथ गुरु और लघु पदों के एकत्व और अनेकस्व में रखने से ४ भंग होते हैं, इसी प्रकार से शीत के स्थान में 'उसिणे' पद का प्रयोग करके कर्कश, उष्ण, स्निग्ध के साथ गुरु लघुपद में एकत्व और अनेकत्व करके ४ भंग होते हैं, कर्कश, उष्ण, रूक्ष के साथ 'पए बसीसं भंगा' આ રીતે આ બીજી
स्पर्शथी साथै याद १६ सोण लगो समन्वा मे री આ રીતે આ બીજી અત્રીસીના બત્રીસ લગેા કહ્યા છે. अत्रीसी छे.
हवे त्री मंत्रीसी मताववामां आवे छे. हे या प्रमाणु छे - 'सव्वे कक्खडे सव्वे सीए, सन्त्रे निद्धे, देसे गरुर देखे लहुए १' ते पोताना सर्वांशथी કૅશ સ્પ વાળા સર્વાશથી ઠંડા સ્પવાળા સર્ષાંશથી સ્નિગ્ધ સ્પર્શવાળા એક દેશમાં ગુરૂ સ્પર્શ વળે અને એક દેશમાં લઘુ સ્પવાળા હેય છે. અહિયાં શ, શીત અને સ્નિગ્ધ સ્પર્ધાંની સાથે ગુરૂ અને લઘુ સ્પર્શ'ને રાખીને તેના એકપણા અને અનેકપણાથી ૪ ચાર ભગેા થાય છે. ૧ કશ, શીત અને રૂક્ષ સ્પર્ધાની સાથે ગુરૂ અને લઘુ સ્પર્શ સંબંધી પદે ચાજીને તેના એકપણા અને અનેકપણાથી પણ ૪ ચાર ભગા થાય છે. ૨ એજ રીતે 'शीत' स्पर्शना स्थाने 'उसिणे' हा प्रयोग उरीने उकुश, पण याने સ્નિગ્ધ સ્પર્શની સાથે ગુરૂ લઘુ પદમાં એકપણુ અને અનેકપણુ કરવાથી પણુ
શ્રી ભગવતી સૂત્ર : ૧૩