________________
८४८
भगवती सूत्रे षोडश भङ्गा fasser | 'एवं बती भंग' एवम् कथितरूपेण वर्कश मृदुकयोर्मिलित्वा द्वात्रिंशद्भङ्गा मंत्रन्ति ३२ । एषा प्रथमा द्वात्रिंशिका १ । अथ द्वितीयां द्वात्रिंशिकामाह- 'सच्चे व कवडे सव्वे गरुए सब्वे निद्धे देसे सीर देसे उसिणे' सर्वः कर्कशः सर्वो गुरुः सर्वः स्निग्धो देशः शीतो देश उष्णः १, अत्रापि षोडश भङ्गाः कर्त्तव्याः तथाहि सः कर्कशः सर्वो रुकः सर्वः स्निग्धः देशः शीतः देशा उष्णाः २ सर्वः कर्कशः सर्वो गुरुकः सर्वः स्निग्धो देशाः
के ये १६ भंग मृदु स्पर्श के साथ गुरु, लघु, शीत, उष्ण इन के व्यत्यास से और fears रूक्ष की एकता और अनेकता से हुए हैं । 'एवं बत्तीसं भंगा' इस पूर्वोक्त कथन के अनुसार कर्कश और मृदुक स्पर्श के ये १६- १६ भंग मिलकर ३२ भंग हो जाते हैं यह प्रथमा द्वात्रिंशतिका है । अब द्वितीया द्वात्रिंशतिका कैसी होती है - यह प्रकट कि जाती है'nod has not गरुए, सच्चे निद्रे, देसे सीर देसे उसिणे १ सर्वांश में वह कर्कश, सर्वांश में गुरु, सर्वांश में स्निग्ध, एकदेश में शीत और एक देश में उष्ण स्पर्शवाला हो सकता है १, यह द्वितीय द्वात्रिंशतिका का प्रथम भंग है इसका द्वितीय भंग इस प्रकार से है'सर्वः कर्कशः, सर्वः गुरुकः, सर्वः स्निग्धः, देशः शीतः, देशा उष्णाः २' इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में गुरु, सर्वांश में स्निग्ध, एकदेश में शीत और अनेक देशों में उष्ण स्पर्शवाला हो
'ગીના ચાથા ભંગ થાય છે. ૪ આ રીતે ૧૬ સેાળ ભગા મૃદુ સ્પર્શની સાથે ગુરૂ, લઘુ, શીત, અને ઉષ્ણુ સ્પર્શના ફેરફારથી અને સ્નિગ્ધ અને રૂક્ષ स्पर्शना मेऽयथा अने भने पाथी थया छे. 'एवं बत्तीसं भंगा' मा पूर्वोत કથન પ્રમાણે કર્કશ અને મૃદુ સ્પર્શની પ્રધાનતાવાળા ૧૬-૧૬ ભંગા મળીને કુલ ખત્રીસ ભંગેા થઈ જાય છે. આ પહેલી ખત્રીસી છે. हवे मी मत्रीसीने प्रहार ताववामां आवे छे- 'सव्वे कक्खडे, सव्वे गए, वे निद्धे, देसे सीए देसे उसिणे १' ते पोताना सर्वांशथी श સ્પર્શીવાળો, સર્વાશથી ગુરૂ ૫ વાળો, સર્વાશથી સ્નિગ્ધ સ્પર્શીવાળો એક દેશમાં ઠ'ડા સવાળો અને એક દેશમાં ઉષ્ણુ સ્પર્શવાળો હાય છે. આ भील मंत्रीसीता पडे थे। लौंग छे. अथवा 'सर्व': कर्कशः सर्वः गुरुकः सर्वः fam: ta: ma: to 35:2' l'að A ss'a zya'añu, wai'un ગુરૂ સ્પર્શી.ળે સર્વાંશી સ્નિગ્ધ સ્પવાળા એક દેશમાં ઠંડા સ્પર્શીવાળા અને અનેક દેશેામાં ઉષ્ણુ સ્પર્શવાળા હોય છે. આ બીજી ત્રીસીના ખીએ
શ્રી ભગવતી સૂત્ર : ૧૩