________________
प्रमैयबन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८४३ षोडश भङ्गा भान्ति, तत्र गुरु वशीतघटिताश्चत्वारः ४, गुरुत्वोष्णघटिताच. वारः ४, लघुत्वशीतय टताश्च धारः ४,। लघुत्व उष्णघटिताश्चत्वारः स्निग्ध रूक्षौ ४ तु एकत्वानेकत्वाभ्यां सर्वत्र विद्यते एव, एवं क्रमेण पोडशभङ्गाः कर्कशे भवन्ति । एतदेव दर्शयति-एवं एए काखडेणं सोलस भंगा' एवमेते उपरोक्ताः कर्कशेन कर्कशघटिताः षोडश भङ्गा भवन्तीति । अथ मृदु केन सह भगानाह-'सव्वे मउए सव्वे गरुर सो सीए देसे निद्धे देसे लक्खे' सर्व मृदुकः सवों गुरुकः सर्वः शीतः देशः स्निग्यो देशो रूक्ष इति मृदुप्रधानकः प्रथमो भङ्गः १, 'एवं मउएण वि सोलमभंगा' एवम्-अनेन प्रकारेण मृदुकेनापि षोडश भङ्गाः, तथाहि-सवों मृदुकः सो गुरुकः सर्वः शीतो देशः स्निग्धो देशो रूक्षः, इति प्रथमो भङ्गः सूत्रप्रदर्शित एव १ । सर्वो मृदुकः सो गुरुकः सर्वः शीतः इन समस्त भङ्गों में से गुरुत्व शीतत्व घटित ४ भङ्ग हैं, गुरुत्व उष्णत्व घटित ४ भङ्ग हैं, लघुत्व शीतत्व घटित ४ भंग हैं, और लघुत्व उष्णत्व घटित ४ भंग हैं इस प्रकार से ये सय १६ भङ्ग हैं और ये १६ भंग कर्कश स्पर्श की प्रधानता से हुए हैं, यही बात-'एवं एए कक्खडेणं सोलस भंगा' इस सूत्रपाठ द्वारा प्रकट की गई है, अब मृदुक स्पर्श की प्रधानता से जो भंग बनते हैं, वे इस प्रकार से हैं-'सब्वे मउए सव्वे गरुए, सव्वे सीए, देसे नि देसे लुक्खे १' यह मृदुत्वस्पर्श की प्रधानतावाला प्रथम भंग है, इसके अनुसार वह सर्वाश में मृदु स्पर्श वाला, सर्वाश में गुरु स्पर्शवाला, सर्वाश शीत स्पर्शवाला, एकदेश में स्निग्ध स्पर्शवाला और एक देश में रूक्ष स्पर्शवाला हो सकता हैं १, છે. આ રીતે આ બધા ભાગોમાંથી ગુરૂપણ અને ઠંડાપણાના ૪ ચાર ભંગ થાય છે. ગુરૂપણ અને ઉષ્ણપણાથી ૪ ચાર ભંગ થાય છે. લઘુપણું અને ઉણપણુના ચાર અંગે એ રીતે આ કુલ ૧૬ સોળ ભંગ કર્કશ સ્પર્શના प्रधानपामा ५या छ. मेरा पात एवं एए कक्खडेणं सोलस भंगा' । સૂત્રપાઠથી બતાવેલ છે.
હવે મૃદુ સ્પર્શને મુખ્ય બનાવીને તેના મુખ્યપણાથી જે । थाय छे सतावमा ॥२ छ.-'सव्वे मउए सव्वे गरुए सव्वे सीए देते निद्धे देसे लुखे १' साथी ते भृढ २५४५.गो, साक्षी ગુરૂ સંપર્શવાળો સર્વાશય ઠંડા સ્પવાળો એક દેટામાં રિનધ સ્પર્શવાળે અને એક દેશમાં રૂક્ષ પરવાળા હોય છે. આ મૃદુ પશની પ્રધાનતાવાળે पडत छ. १ 'सर्व': मृदुकः सर्वो गुरुकः सर्व: शीतः देशः स्निग्धः
શ્રી ભગવતી સૂત્ર: ૧૩