________________
प्रमेयचन्द्रिका टीका श०२० उ०५ ०७ नवप्रदेशिक स्कन्धस्य वर्णादिनि० ८१९ स्यात् कालाच नीलाच लोहितश्थ हारिद्राथ शुक्लाश्चेति अष्टाविंशतितमः २८ । स्यात् कालाच नीलाच लोहिताश्व हारिद्रव शुक्लश्वेत्ये कोनत्रिंशत्तमः २९ । स्यात् कालाच नीलाच लोहिताश्व हारिद्रव शुक्लाश्चेति त्रिशत्तमः ३० । स्यात् कालाव ators लोहिताव हारिद्राय शुक्लवेति एकत्रिंशत्तमः ३१ । 'एए एकतीसं भंगा शुक्ल वर्णवाला हो सकता है २७, 'स्यात् कालाइच नीलाइच, लोहितइच, हारिद्राइच, शुक्लाश्च२८' यह अट्ठात्रीसर्वा भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीत वर्णवाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २८ 'स्यात् कालाइच, नीलाइच, लोहिताच, दारिद्रश्च शुक्लश्च २९' यह उनीसवां २९ वां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले अनेक प्रदेश नीले वर्णवाले अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीत वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २९, 'स्यात् कालाइच, नीलाइच, लोहिताश्च हारिद्रश्च शुक्लाइव३०' यह ३० व भंग है, इसके अनु. सार अनेक प्रदेश उसके कृष्ण वर्णवाले, अनेक प्रदेश उसके नीले वर्णवाले, अनेक प्रदेश उसके लोहित वर्णवाले एक प्रदेश पीत वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं ३०, इस प्रकार के ये ३० भंग है, इकतीसवां भंग इस प्रकार है 'स्थात् कालाइच, नीलाइच,
એક પ્રદેશમાં સફેદ વણુ વાળા હાય છે. આ સત્યાવીસમા ભ`ગ છે. ૨૭ અથવા 'स्यात् कालाश्व, नीलाश्व, लोहितश्च, हारिद्राश्च शुक्लाश्च २८' ते पोताना अने પ્રદેશમાં કાળા વણુ વાળા અનેક પ્રદેશમાં તે નીલ વધુ વાળા હાય છે. એક પ્રદેશમાં લાલ વણુ વાળે અનેક પ્રદેશેામાં પીળા વણુ વાળે અને અનેક પ્રદેશેામાં તે સફેદ વણુ વાળા હાય છે. આ અઠયાવીસમા ભંગ છે. ૨૮ 'स्यात् कालाश्च नीलाइव लोहिताश्च हारिद्रश्च शुक्लश्च२९' भने प्रदेशमां ते કાળા વણુ વાળા અનેક પ્રદેશમાં નીલ વણુવાળા અનેક પ્રદેશમાં લાલ વધુ - વાળે એક પ્રદેશમાં પીળા વર્ણવાળા અને એક પ્રદેશમાં સફેદ વણ વાળા હાય छे, आयोग शुत्रीसभा लौंग छे. २८ 'स्यात् कालाश्च, नीलाश्च, लोहिताश्च, हारिद्रश्च शुक्लाश्च ३०' ने प्रदेशमां ते आणा वायुवाणी ने प्रदेशम તે નીલ વર્ણવાળા અનેક પ્રદેશમાં લાલ વણુ વાળે અનેક પ્રદેશમાં પીળા વણુ - વાળા અને અનેક પ્રદેશેામાં તે સફેદ વવાળા હાય છે. આ ત્રીસમા ભ’ગ छे. ३० ' स्यात् कालाश्च नीलाश्च लोहिताश्च, हारिद्राश्च शुक्ला ३१' मने
શ્રી ભગવતી સૂત્ર : ૧૩