________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८१५ ताश्च हारिद्रश्च शुक्लश्चेति त्रयोदशः १३ । स्यात् कालश्च नीलाश्च लोहिताश्च हारिद्रश्च शुक्लाश्चेति चतुर्दशः १४ । स्यात् कालश्च नीलाश्च लोहिताश्च हारि. द्राश्च शुक्लश्चेति पञ्चदशः १५ । स्यात् कालश्व नीलाश्व लोहिताश्च हारिद्राश्च वाले हो सकते हैं १२ 'स्यात् कालव, नीलाश्त्र, लोहिताश्च, हारिद्रश्च, शुक्लश्च' यह १३ दशं भंग है-इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, अनेक प्रदेश नीले वर्णवाले, अनेक प्रदेश लोहिदवर्णवाले, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है १३ स्यात् काल इच, नीलाइच, लोहिताश्च, हारिद्रश्च, शुक्ला श्च' यह १४ वां भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्ण: वाला, अनेक प्रदेश नीले वर्णवाले, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले, हो सकते हैं १४, 'स्यात् कालश्च, नीलाइच, लोहिताश्च, हारिद्राइच, शुक्लश्च' यह १५ वशं भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, अनेक प्रदेश नीले वर्णवाले, अनेक प्रदेश उसके लोहित वर्णवाले, अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है १५ 'स्यात् कालश्च, नीलाश्च, लोहिताश्च, हारिद्राश्च, शुक्लाश्च' यह १६वीं भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णाला, अनेक प्रदेश नोले वर्णवाले, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीत वर्णडेय छे. मे शत मा मार। 1 छे. १२ स्यात् कालच, नीलाइच, लोहिताश्च, हारिद्रश्च, शुक्लश्च १३' में प्रदेशमा ते ॥ १५ पायो भने પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળો અને એક પ્રદેશમાં સફેદ વર્ણવાળે હોય છે. એ રીતે આ तर म छे. १३ 'स्यात् कालश्च नीलाइच, लोहिताश्च, हारिद्रश्च, शुक्ला३च१४' से प्रदेशमा त वाणे अनेप्रशामां नीत राणे અનેક પ્રદેશમાં લાલ વર્ણવાળે, એક પ્રદેશમાં પીળા વર્ણવાળે તથા અનેક प्रदेशमा स३४ १ वाले डाय छे. पायौ। म .१४ अय। 'स्यात् कालब्ध नीलाश्च, लोहिताश्च, हारिद्राश्च शुक्लश्च१५' में प्रदेशमा त पाणी. अने પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળા અનેક પ્રદેશમાં પીળા વર્ણવાળો અને એક પ્રદેશમાં સફેદ વર્ણવાળા હોય છે. આ પંદરમો ભંગ છે. ૧૫ 'स्यात् कालश्च नीलाश्च लोहित श्व हारिद्राश्च शुक्लाश्च १६' अथवा से शमां કાળા વર્ણવાળે અનેક પ્રદેશોમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વણવાળે અનેક પ્રદેશમાં પીળા વર્ણવાળે અને અનેક પ્રદેશમાં સફેદ વર્ણવાળે હોય
શ્રી ભગવતી સૂત્ર : ૧૩