________________
८०८
भगवतीसूत्रे भाणियव्वा जाव सिय कालगा य नीलगा य लोहियगा य हालिदगा य सुकिल्लए य, एए एक्कतीसं भंगा। एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति। गंधा जहा अट्रपएसियस्स। रता जहा एयस्स चेव वन्ना। फासा जहा चउप्पएसियस्स। दसपएसिएणं भंते ! खंधे पुच्छा गोयमा ! सिय एगवन्ने० जहा नवपएसिए जाव सिय चउफासे पन्नत्ते । जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव नवपएसियस्स। पंचवन्ने वि तहेव, णवरं बत्तीसइमो भंगो भन्नइ । एवमेव एक्कगदुयगतियगचउक्कगपंचग संजोएसु दोन्नि सत्ततीसा भंगसया भवंति। गंधा जहा नवपएसियस्त। रसा जहा एयस्स चेव वन्ना। फासा जहा चउ. प्पएसियस्म। जहा दसपएसिओ एवं संखेजपएसिओ वि एवं असंखेजपएसिओ वि सुहुमपरिणओ अणंतपएसिओ वि एवं चेव ॥सू०७॥
छाया-नवपदेशिकस्य पृच्छा ? गौतम ! स्यादेकवर्णः यथाऽष्टप्रदेशिके यावत् स्यात् चतु:स्पर्शः प्रज्ञप्तः, यदि एकवर्ण द्विवर्ण त्रिवर्णचतुर्वर्णाः यथैवाष्टप्रदेशिकस्य, यदि पञ्चवर्णः स्यात् कालश्च नीलश्च लोहिताश्व हारिद्रश्च शुक्लव १, स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च २, एवं परिपाटया एकत्रिंशद्भङ्गा भणितव्याः यावत् स्यात् कालाश्च नीलाश्त्र लोहिताश्च हारिद्राश्च शुक्लश्च । एते एकत्रिंशद्भङ्गाः, एवमेकद्वित्रिकचतुष्कपश्चकसंयोगैः द्वे षट्त्रिंशद्भङ्गशते भवतः (पत्रिंशदधिकशाद्वयभङ्गा भवन्ति) गन्धा यथाऽष्टपदेशिकस्य । रसा यथा एतस्यैव वर्णाः । स्पर्शा यथा चतुष्पदेशिकस्य ।
दशपदेशिकः खलु भदन्त ! स्कन्धः पृच्छा, गौतम ! स्यादेकवर्णः, यथा नवप्रदेशिके यावत् चतुःस्पर्शः प्रज्ञप्तः, यदि एकवर्णः एकवर्ण द्विवर्ण त्रिवर्ण
શ્રી ભગવતી સૂત્ર: ૧૩